पञ्चगणी

पञ्चघनी –पर्वतसमूहदृश्यवैभवम् पुणेतः महाबलेश्वरगमनसमये १९ कि.मी दूरे एतत् अस्ति । पञ्चपर्वतानां समूहदर्शनम् अत्र कर्तुं शक्यम् । अत्र तरुवृक्षाः अपि विशिष्टाः सन्ति । हिन्दीभाषायाः चलनचित्राणां चित्रीकरणं सदा अत्र भवति । सागरस्तरतः १३३४ मीटर् उन्नतप्रदेशात् कोङ्कणसमुद्रतीरदर्शनम् अत्यन्तं सुन्दरं भवति । वनसौन्दर्यं, पर्वतशिखराणि, प्रकृतिवैभवं च अत्र दर्शनीयम् अस्ति ।

Tags:

पुणेमहाबळेश्वरम्हिन्दी

🔥 Trending searches on Wiki संस्कृतम्:

कठोपनिषत्संयुक्तराज्यानिकुवैतअव्ययीभावसमासःरामः४ जुलाईफाल्गुनमासःप्रकरणम् (दशरूपकम्)लातूरअनुबन्धचतुष्टयम्भगत सिंहकुतस्त्वा कश्मलमिदं...मायावादखण्डनम्तैत्तिरीयोपनिषत्पी वी नरसिंह राव्अलङ्कारशास्त्रम्४५४अश्वत्थवृक्षःसोमवासरःमानवविज्ञानम्भासःहिन्दी साहित्यंकथाकेळिःलाओसविचेञ्जावाजर्मनभाषाअलङ्कारसम्प्रदायःसूत्रलक्षणम्दुष्यन्तः१९ जूनयवःचरकसंहितावयनाट् लोकसभा मण्डलम्मुख्यपृष्ठम्पूजा हेगड़ेसूरा अल-फतिहास्वप्नवासवदत्तम्ब्राह्मणम्सोडियम२२ जनवरीरससम्प्रदायःमोहम्मद रफीअण्टीग्वावात्स्यायनःकोटिचन्नयौरजनीशःमलेरियारोगःसागरःवैश्विकस्थितिसूचकपद्धतिःनडियादमालाद्वीपः१२३८आकस्मिक चिकित्सा२४ सितम्बरपर्यावरणशिक्षाआकाशवाणी(AIR)वैराग्यशतकम्देवनागरीकर्मणैव हि संसिद्धिम्...नवदेहलीविशेषः%3Aअन्वेषणम्९५३तन्वी७९४मिनेसोटाअलङ्कारशास्त्रस्य सम्प्रदायाःदशार्हः२४ अप्रैल🡆 More