नरसिंहतीर्थः

एषः मध्वाचार्यस्य शिष्यः ।एषः अदमारुमठस्य आदिमः।उडुपीक्षेत्रे श्रीकृष्णस्य पूजार्थं मध्वाचार्येण नियुक्तः । मध्वाचार्येण स्वीकृतस्य काळिंगमर्धनस्य आराधकः ।

Tags:

उडुपी

🔥 Trending searches on Wiki संस्कृतम्:

पुर्तगालकाव्यालङ्कारयोः क्रमिकविकासःकर्णाटकसङ्गीतम्१४७८वापुत्रःमामुपेत्य पुनर्जन्म...केन्यानियतं कुरु कर्म त्वं...गाम्बियासुन्दरसीपारस्करगृह्यसूत्रम्सीताफलम्ह्रीप्राचीनवंशावली१९०५मैथुनम्कदलीफलम्२०११भगवद्गीताईशावास्योपनिषत्अविद्या (योगदर्शनम्)शृङ्गाररसःकुतस्त्वा कश्मलमिदं...जपान्पुनर्गमनवादरागद्वेषवियुक्तैस्तु...सुमित्रानन्दन पन्तयस्त्विन्द्रियाणि मनसा...इण्डोनेशियाश्रीनिवासरामानुजन्काव्यवृत्तयःप्राणायामःपृथ्वीभारतस्य इतिहासःकर्तृकारकम्वाल्मीकिःभारतीयदार्शनिकाःभास्कराचार्यःजिबूटीनैषधीयचरितम्सलमान रश्दी२३८सार्वभौमअद्वैतवेदान्तःनेपालीसाहित्यस्य कालविभाजनम्यदा यदा हि धर्मस्य...संस्कृतभारत्याः कार्यपद्धतिःपेस्कारापुनर्जन्मजिनीवामहम्मद् हनीफ् खान् शास्त्रीसितम्बर २१लिबियाभारतीयदर्शनशास्त्रम्यमनउत्तराषाढाअष्टाङ्गयोगःपञ्चगव्यम्त्रैगुण्यविषया वेदा...लोकेऽस्मिन् द्विविधा निष्ठा...१६इङ्ग्लेण्ड्भूमिरापोऽनलो वायुः...व्यामिश्रेणेव वाक्येन...चितकारा विश्वविद्यालयसंस्कृतविकिपीडियास्🡆 More