नडियाद

गुजरातराज्ये किञ्चन मण्डलम् अस्ति खेडामण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति नडियाद (गुजराती: નડીઆદ, आङ्ग्ल: Nadiad) इति नगरम् । सरदारवल्लभभाई-पटेल-महोदयः च ज्येष्ठभ्राता श्रीविठ्ठलभाई पटेल च इत्येषः नटपुरे जन्म प्राप्तवन्तौ । नडियाद पश्चिम लोहपथे वडोदरा नगरात् प्रायः 50 कीमी कर्णावती नगरात् 50 कीमी तिष्ठति। एषः राष्ट्रियपथे शिघ्रपथे च तिष्ठति। प्रसिद्ध संतराम मंदिर अत्र तिष्ठति। अत्र अनेक ऋग्णालयाः - कीडनी होस्पीटल, डी.डी.एम.एम.

हार्ट होस्पीटल, महागुजरात होस्पीटल, एन.डी.देसाई होस्पीटल प्रभूति भवति। बहूनि पाठशालाः परि अनेक महाविद्यालयाः डी.डी.विश्वविद्यालयः च अत्र सन्ति। नडियाद कालक्रमेण विस्तृतं भवति। एकं समीपं ग्रामं उत्तरसंडा नडियादं संयुक्तीकरणे कालस्थितिवशात् गच्छति।

Tags:

आङ्ग्लभाषाखेडामण्डलम्गुजरातराज्यम्गुजरातीभाषा

🔥 Trending searches on Wiki संस्कृतम्:

उत्तराषाढा१२ जुलाईसेम पित्रोडासंस्कृतवाङ्मयम्ओषधयःलातिनीभाषावि के गोकाक१६९२वास्तुविद्याकणादःमधु (आहारपदार्थः)3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्पी टी उषा१ जुलाईवाल्मीकिःसीताफलम्११८३रागद्वेषवियुक्तैस्तु...उपसर्गःयवनदेशःबराक् ओबामाविदिशादेशबन्धश्चित्तस्य धारणावलसाडमण्डलम्स्कौट् तथा गैड् संस्थादशरथःबास्केट्बाल्-क्रीडा१८६९गाम्बियास्वामी विवेकानन्दःप्रशान्तमनसं ह्येनं...इण्डोनेशियापृथ्वी९०५श्रीनिवासरामानुजन्अथ योगानुशासनम् (योगसूत्रम्)पक्षिणःसरस्वती देवीइङ्ग्लेण्ड्नक्षत्रम्देवगिरि शिखरम्नागेशभट्टःइस्रेलम्ज्योतिषम्एनसितम्बर १७१३९३३२सङ्गीतम्विष्णुशर्माभर्तृहरिःवैराग्यम् (योगदर्शनम्)स्रजनीशःअस्माकं तु विशिष्टा ये...फलम्लाट्वियाअष्टाङ्गयोगः२३८सरोजिनी नायुडुफेस्बुक्जिह्वावाङ्मे मनसि प्रतिष्ठिताडि देवराज अरसुडे माय्नेसंस्कृतभारत्याः कार्यपद्धतिःनेपालीसाहित्यस्य कालविभाजनम्सरदार वल्लभभाई पटेलनवरात्रम्🡆 More