तमस्त्वज्ञानजं विद्धि...

श्लोकः

तमस्त्वज्ञानजं विद्धि... 
गीतोपदेशः
    तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् ।
    प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ॥ ८ ॥

अयं भगवद्गीतायाः चतुर्दशोऽध्यायस्य गुणत्रयविभागयोगस्य अष्टमः(८) श्लोकः ।

पदच्छेदः

तमः तु अज्ञानजं विद्धि मोहनं सर्वदेहिनाम् प्रमादालस्यनिद्राभिः तत् निबध्नाति भारत ॥ ८ ॥

अन्वयः

भारत ! सर्वदेहिनां मोहनं तमः तु अज्ञानजं विद्धि । तत् प्रमादालस्यनिद्राभिः निबध्नाति ।

शब्दार्थः

    सर्वदेहिनाम् = सकलशरीरभृताम्
    मोहनम् = अविवेककरम्
    तमः = तमोगुणः
    अज्ञानजम् = अविवेकजनितम्
    प्रमादात् = अनवधानात् ।

अर्थः

अर्जुन ! गुणेषु यत् तृतीयं तमः अज्ञानात् सम्भवति । इदं च तमः सर्वेषां प्राणिनां भ्रान्तिं जनयति । अनेन गुणेन सर्वेषाम् अनवधानं जाड्यं निद्रा च सम्भवति । एवमिदं तमः पुरुषं संसारे बध्नाति ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

तमस्त्वज्ञानजं विद्धि... श्लोकःतमस्त्वज्ञानजं विद्धि... पदच्छेदःतमस्त्वज्ञानजं विद्धि... अन्वयःतमस्त्वज्ञानजं विद्धि... शब्दार्थःतमस्त्वज्ञानजं विद्धि... अर्थःतमस्त्वज्ञानजं विद्धि... सम्बद्धसम्पर्कतन्तुःतमस्त्वज्ञानजं विद्धि... सम्बद्धाः लेखाःतमस्त्वज्ञानजं विद्धि...

🔥 Trending searches on Wiki संस्कृतम्:

त्वमेव माता च पिता त्वमेव इति4.1 जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयःभासःयवनदेशःमालाद्वीपःलातूर१४३५चार्वाकदर्शनम्४ जुलाईहर्षवर्धनःकथाकेळिः१०५४स्मृतयःसंयुक्तराज्यानिअशास्त्रविहितं घोरं...रूपकालङ्कारःफाल्गुनमासःविकिस्रोतःसुरभिकरतलम्धावनक्रीडाअव्यक्ताद्व्यक्तयः सर्वाः...काव्यप्रकाशःअष्टाध्यायीनार्थ डेकोटाउद्धरेदात्मनात्मानं...वेदःअन्तरतारकीयमाध्यमम्आर्यभटःमोल्दोवा१५१४१७३९वक्रोक्तिसम्प्रदायःवर्षःयदा यदा हि धर्मस्य...ट्वेदाविनाशिनं नित्यं...यो यो यां यां तनुं भक्तः...कथावस्तुरवीना टंडनसिकन्दर महानद हिन्दूनासतो विद्यते भावो...सुमित्रानन्दन पन्तसचिन तेण्डुलकरमामितमण्डलम्सेनयोरुभयोर्मध्ये रथं...आत्मामातृकाग्रन्थःफेस्बुक्पूजा हेगड़ेकामसूत्रम्ततः श्वेतैर्हयैर्युक्ते...आङ्ग्लविकिपीडिया७९४विचेञ्जाकुवैतसाङ्ख्यदर्शनम्येषामर्थे काङ्क्षितं नो...सिर्सि मारिकांबा देवालयकठोपनिषत्जेम्स ७ (स्काटलैंड)अपरं भवतो जन्म...कोटिचन्नयौबधिरतान्विश्वनाथन् आनन्दअव्ययीभावसमासःमार्जालःइङ्गुदवृक्षःहेन्री बेक्वेरल२३ जनवरी०४. ज्ञानकर्मसंन्यासयोगः🡆 More