योगसूत्रम् तत्र निरतिशयं सर्वज्ञाबीजम्

किं च, यदिदमतीतानागतप्रत्युत्पन्नप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं बह्विति सर्वज्ञबीजमेतद्धि वर्धमानं यत्र निरतिशयं स सर्वज्ञः । अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात्परिमाणवदिति । यत्र काष्ठाप्राप्तिर्ज्ञानस्य स सर्वज्ञः । स च पुरुषविशेष इति । सामान्यमात्रोपसंहारे च कृतोपक्षयमनुमानं न विशेषप्रतिपत्तौ समर्थमिति । यस्य संज्ञादिविशेषप्रतिपत्तिरागमतः पर्यन्वेष्या, तस्यात्मानुग्रहाभावेऽपि भूतानुग्रहः प्रयोजनं, ज्ञानधर्मोपदेशेन कल्पप्रलयमहाप्रलयेषु संसारिणः पुरुषानुद्धरिष्यामीति । तथा चोक्तं—आदिविद्वान्निर्माणचित्तमधिष्ठाय कारुण्याद्भगवान्परमर्षिरासुरये जिज्ञासमानाय तन्त्रं प्रोवाच इति ॥२५॥

सूत्रसारः

व्यासभाष्यम्

सम्बद्धाः लेखाः

योगदर्शनम्

पतञ्जलिः

अष्टाङ्गयोगः

अन्ताराष्ट्रिययोगदिवसः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

पतञ्जलियोगसूत्रम्

योगसूत्राणि शृण्वन्तु

आङ्ग्लानुवादेन सह योगसूत्रम् Archived २०१६-०३-०४ at the Wayback Machine

स्वामिविवेकानन्दद्वारा लिखिता योगसूत्रस्य वृत्तिः Archived २०१४-०७-०७ at the Wayback Machine

Tags:

योगसूत्रम् तत्र निरतिशयं सर्वज्ञाबीजम् सूत्रसारःयोगसूत्रम् तत्र निरतिशयं सर्वज्ञाबीजम् व्यासभाष्यम्योगसूत्रम् तत्र निरतिशयं सर्वज्ञाबीजम् सम्बद्धाः लेखाःयोगसूत्रम् तत्र निरतिशयं सर्वज्ञाबीजम् बाह्यसम्पर्कतन्तुःयोगसूत्रम् तत्र निरतिशयं सर्वज्ञाबीजम् उद्धरणम्योगसूत्रम् तत्र निरतिशयं सर्वज्ञाबीजम् अधिकवाचनाययोगसूत्रम् तत्र निरतिशयं सर्वज्ञाबीजम्

🔥 Trending searches on Wiki संस्कृतम्:

आयुर्वेदःसोमवासरःदर्शन् रङ्गनाथन्अन्ताराष्ट्रियमानकपुस्तकसङ्ख्यासंस्कृतसाहित्यशास्त्रम्रत्नावली४४५ए आर् रहमान्चक्राशरीरं च रक्तवाः स्रोत२३ जनवरीकथाकेळिःसूत्रलक्षणम्रामायणम्विल्हेल्म् कार्नार्ड् रोण्ट्जेन्पाराशरस्मृतिःरजनीशःसिद्धिं प्राप्तो यथा ब्रह्म...प्यामिनेसोटाभगत सिंहजनकःभारतीयराष्ट्रियकाङ्ग्रेस्पी वी नरसिंह राव्धान्यानिनादिर-शाहःरजतम्ततः श्वेतैर्हयैर्युक्ते...ब्जातीबिजनौरश्वेतःओट्टो वॉन बिस्मार्कअश्वत्थवृक्षःक्रीडासूरा अल-नासजलम्अश्वघोषःपाणिनिःकङ्गारूस्त्रीसिर्सि मारिकांबा देवालयशुष्कफलानिहिन्दूदेवताःत्वमेव माता च पिता त्वमेव इतिवेदःभूटानअविनाशि तु तद्विद्धि...२४१५१४योगदर्शनस्य इतिहासःअलङ्कारसम्प्रदायः१९ अगस्तआस्ट्रेलियाभक्तिःमधुकर्कटीफलम्चित्भारतस्य अर्थव्यवस्थाबीभत्सरसःमैथुनम्९१२चार्वाकदर्शनम्बौद्धधर्मःअभिज्ञानशाकुन्तलम्रघुवंशम्एक्वाडोर१६१५विलियम ३ (इंगलैंड)🡆 More