चातुर्वर्ण्यं मया सृष्टं...

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः तस्य कर्तारम् अपि मां विद्धि अकर्तारम् अव्ययम् ॥ १३ ॥

श्लोकः

चातुर्वर्ण्यं मया सृष्टं... 
गीतोपदेशः
    चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
    तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥ १३ ॥
    अयं भगवद्गीतायाः चतुर्थोध्यायस्य ज्ञानकर्मसंन्यासयोगस्य त्रयोदशः(१३) श्लोकः ।

पदच्छेदः

अन्वयः

गुणकर्मविभागशः मया चातुर्वर्ण्यं सृष्टम् । तस्य कर्तारम् अपि अकर्तारम् अव्ययं मां विद्धि ।

शब्दार्थः

    गुणकर्मविभागशः = गुणानां कर्मणां च भेदेन
    मया = मया
    चातुर्वर्ण्यम् = चत्वारः वर्णाः
    सृष्टम् = उत्पादिताः
    तस्य = चातुर्वर्ण्यविभागस्य
    कर्तारम् = स्रष्टारम्
    अकर्तारम् अपि = अस्रष्टारम् अपि
    अव्ययम् = अविनाशिनम्
    मां विद्धि = मां जानीहि ।

अर्थः

गुणानां कर्मणां च विभेदानुसारेण ब्राह्मण-क्षत्रिय-वैश्य-शूद्राः इति चत्वारः वर्णाः मया कृताः । तस्य चातुर्वर्ण्यविभागस्य यद्यपि अहं कर्ता तथापि अहम् अकर्ता अनश्वरः च अस्मि । तदेतत् जानीहि ।

शाङ्करभाष्यम्

मानुष एव लोके वर्णाश्रमादिकर्माधिकारो नान्येषु सोकेष्विति नियमः किंनिमित्त इति, अथवा वर्णाश्रमादिप्रविभागोपेता मनुष्या मम वर्त्मानुवर्तन्ते सर्वश इत्युक्तंुकस्मात्पुनः कारणान्नियमेन तवैव वर्त्मानुवर्तन्ते नान्यस्येत्युच्यते-चातुर्वर्ण्यं चत्वार एव वर्णाश्चातुर्वर्ण्यं मयेश्वरेण सृष्टमुत्पादितं 'ब्राह्मणोऽस्यमुखमासीत्' इत्यादिश्रुतेः, गुणकर्मविभागशो गुणविभागशः कर्मविभागशश्च। गुणाः सत्त्वरजस्तमांसि। तत्र सात्त्विकस्य सत्त्वप्रधानस्य ब्राद्मणस्यशमो दमस्तप इत्यादीनि कर्माणि। सत्त्वोपसर्जनरजः प्रधानस्य क्षत्रियस्य शौर्यतेजः प्रभृतीनि कर्माणि। तम उपसर्जनरजःप्रधानस्य वैश्यस्य कृष्यादीनि कर्माणि। रजउपसर्जनतमः


श्रीमद्भगवद्गीतायाः श्लोकाः
चातुर्वर्ण्यं मया सृष्टं...  पूर्वतनः
काङ्क्षन्तः कर्मणां सिद्धिं...
चातुर्वर्ण्यं मया सृष्टं... अग्रिमः
न मां कर्माणि लिम्पन्ति...
चातुर्वर्ण्यं मया सृष्टं... 
ज्ञानकर्मसंन्यासयोगः

१)इमं विवस्वते योगं... २)एवं परम्पराप्राप्तम्... ३)स एवायं मया तेऽद्य... ४)अपरं भवतो जन्म... ५)बहूनि मे व्यतीतानि... ६)अजोऽपि सन्नव्ययात्मा... ७)यदा यदा हि धर्मस्य... ८)परित्राणाय साधूनां... ९)जन्म कर्म च मे दिव्यम्... १०)वीतरागभयक्रोधा... ११)ये यथा मां प्रपद्यन्ते... १२)काङ्क्षन्तः कर्मणां सिद्धिं... १३)चातुर्वर्ण्यं मया सृष्टं... १४)न मां कर्माणि लिम्पन्ति... १५)एवं ज्ञात्वा कृतं कर्म... १६)किं कर्म किमकर्मेति... १७)कर्मणो ह्यपि बोद्धव्यं... १८)कर्मण्यकर्म यः पश्येद्... १९)यस्य सर्वे समारम्भाः... २०)त्यक्त्वा कर्मफलासङ्गं... २१)निराशीर्यतचित्तात्मा... २२)यदृच्छालाभसन्तुष्टो... २३)गतसङ्गस्य मुक्तस्य... २४)ब्रह्मार्पणं ब्रह्म हविः... २५)दैवमेवापरे यज्ञं... २६)श्रोत्रादीनीन्द्रियाण्यन्ये... २७)सर्वाणीन्द्रियकर्माणि... २८)द्रव्ययज्ञास्तपोयज्ञा... २९)अपाने जुह्वति प्राणं... ३०)अपरे नियताहाराः... ३१)यज्ञशिष्टामृतभुजो... ३२)एवं बहुविधा यज्ञा... ३३)श्रेयान्द्रव्यमयाद्यज्ञात्... ३४)तद्विद्धि प्रणिपातेन... ३५)यज्ज्ञात्वा न पुनर्मोहम्... ३६)अपि चेदसि पापेभ्यः... ३७)यथैधांसि समिद्धोऽग्निः... ३८)न हि ज्ञानेन सदृशं... ३९)श्रद्धावॉंल्लभते ज्ञानं... ४०)अज्ञश्चाश्रद्दधानश्च... ४१)योगसंन्यस्तकर्माणं... ४२)तस्मादज्ञानसम्भूतं...


सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

उद्धरणम्

अधिकवाचनाय

Tags:

चातुर्वर्ण्यं मया सृष्टं... श्लोकःचातुर्वर्ण्यं मया सृष्टं... पदच्छेदःचातुर्वर्ण्यं मया सृष्टं... अन्वयःचातुर्वर्ण्यं मया सृष्टं... शब्दार्थःचातुर्वर्ण्यं मया सृष्टं... अर्थःचातुर्वर्ण्यं मया सृष्टं... शाङ्करभाष्यम्चातुर्वर्ण्यं मया सृष्टं... सम्बद्धाः लेखाःचातुर्वर्ण्यं मया सृष्टं... बाह्यसम्पर्कतन्तुःचातुर्वर्ण्यं मया सृष्टं... उद्धरणम्चातुर्वर्ण्यं मया सृष्टं... अधिकवाचनायचातुर्वर्ण्यं मया सृष्टं...

🔥 Trending searches on Wiki संस्कृतम्:

न्यायदर्शनम्विकिपीडियाभारतस्य इतिहासः९ अक्तूबर४१६१११४८९पुराणम्१४०५काव्यदोषाः३१७९९६टेनिस्-क्रीडापाकिस्थानम्अभिज्ञानशाकुन्तलम्११९९१६ फरवरीएन१००संस्कृतकवयः७५२७७८१०४४कर्मसंन्यासयोगःभारविः१०७७५४पादकन्दुकक्रीडा१३४३११९२जडभरतःजम्बूवृक्षः७१माधवः (ज्योतिर्विद्)क्यवद्वीप१७०७पृथ्वीमोहिनीयाट्टम्५५७हस्तःहेनरी ६८१७संस्कृतवाङ्मयम्मई ९कार्पण्यदोषोपहतस्वभावः...पौराणयवनसंस्कृतिः१३६३दक्षिणकोरियाश्रीलङ्का३६२भगिनी निवेदिताअष्टाङ्गयोगःस्वामी विवेकानन्दः१०६२पीतहर्बर्ट् स्पेन्सर्रजतम्१३८६विष्णुः१०६७१५५२बहासा इंडोनेशियाओडिशी3.33 प्रातिभाद्वा सर्वम्९१९नार्थ केरोलैना१४५२अन्ताराष्ट्रियमानकपुस्तकसङ्ख्या८६७भूगोलीयनिर्देशाङ्कप्रणाली२४७११ अप्रैल१०६९वाहनम्९३३🡆 More