अखण्डभारतम्

अखण्डभारतम् (हिन्दी: अखण्ड भारत, Akhaṇḍa Bhārata) एकीकृतभारतीय उपमहाद्वीपस्य अवधारणायाः पदमस्ति । अस्मिन् आधुनिककालस्य भारतं, पाकिस्थानम्, अफगानिस्थानं, बाङ्गलादेशः, नेपालदेशः, भूटान, तिब्बतस्वायत्तप्रदेशः, श्रीलङ्का, ब्रह्मादेशः (म्यान्मार्) च एकं राष्ट्रम् इति प्रतिपादितम् अस्ति ।

अखण्डभारतम्
विस्तीर्णम् ७१,२७,०९८ किमी (२७,५१,७८८ वर्ग मील) (७मी)
जनसङ्ख्या उपसन्ना १,८८,००,००,००० (१मा)
जनसङ्ख्यासान्द्रता २६३.८ /किमी (६८३ /वर्ग मील)
देशाः
अखण्डभारतम् (हिन्दुराष्ट्रम्)
भारतं-पाकिस्थानम्-अफगानिस्थानं-बाङ्गलादेशं-नेपाल-भूटान्-तिब्बत्-म्यान्मार्-श्रीलङ्का-देशान् चित्रयन् अखण्डभारतस्य अवधारणायाः मानचित्रम्

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

अफगानिस्थानम्नेपालदेशःपाकिस्थानम्बर्माबाङ्गलादेशःभारतम्भारतीय उपमहाद्वीपःभूटानश्रीलङ्काहिन्दी language

🔥 Trending searches on Wiki संस्कृतम्:

एप्पल्सिरियापीटर महान (रूस)शाब्दबोधःश्रीहर्षःउपवेदःआन्ध्रप्रदेशराज्यम्ममता ब्यानर्जीकबड्डिक्रीडा७८९अङ्गोलायज्ञः९ दिसम्बरअल्बेनियासुवर्णम्एल्फ़्रेड हिचकॉकबभ्रुःमद्रिद्मध्यमव्यायोगःकर्कटीजनवरी २२मानवपेशीयदा यदा हि धर्मस्य...लातूरज्ञानम्नलचम्पूः२२ मार्चमाण्डूक्योपनिषत्पक्षिणःततः स विस्मयां - 11.14मोहम्मद रफीरने देकार्तईजिप्तदेशःधूमलःक्रैस्ताःअभिज्ञानशाकुन्तलम्बास्केट्बाल्-क्रीडास्पेन्३१ दिसम्बरमईनेफेरतितिसायणाचार्यःअर्धचालकाः उत्पादनम्२६६सङ्गीतम्ऐडहोकार्बनभारतीयभूसेनापाणिनिः५ दिसम्बरकगलिआरीरूसीभाषामाहेश्वरसूत्राणिप्राचीनवास्तुविद्यामुख्यपृष्ठम्विष्णुतत्त्वनिर्णयः१८४१रजतम्विद्युदणुः२८ जनवरीनाट्यशास्त्रम् (ग्रन्थः)अशोक गहलोतदशकुमारचरितम्एलामेनसितम्बर१९०३नैघण्टुककाण्डम्कालमेघः🡆 More