१८९१

१८९१ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

    अस्मिन् वर्षे फ्रान्स्-देशीयः वैद्यः डा अलेक्साण्ड्रे लियोन् नामकः पूर्णतया न वर्धितानां नवजातशिशूनां संरक्षणार्थं "इन्क्युबेटर्" नामकं यन्त्रं संसोधितवान् ।
    अस्मिन् वर्षे युजीन् दुब्बा नामकः हालेण्ड्-देशीयः वैद्यः "जावा" इति प्रदेशे आदिमानवस्य अवशेषान् संसोध्य तम् "होमो एरेक्टस्" इति गणे योजितवान् ।
    अस्मिन् वर्षे एट्टन् तम्पुरान् इत्यनेन विरचितं ओदनवनेश्वरविजयम् इति संस्कृतनाटकं सम्पादितम् ।
    अस्मिन् वर्षे ए. आर्. राजराजवर्मणा विरचितं गैर्वाणीविजयम् इति संस्कृतनाटकं पट्टाम्पिविज्ञानचिन्तामणिमुद्रणशालातः ऐदम्प्राथम्येन सम्पादितम् ।

जन्मानि

    अस्मिन् वर्षे संस्कृतस्य आधुनिकमहाकाव्यरचयितृषु अन्यतमः आचार्यज्ञानसागरः राजस्थानस्य सिकरमण्डलस्थे राणैलीग्रामे जैनवैश्यपरिवारे जन्म प्राप्नोत् ।

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

    अस्मिन् वर्षे नवेम्बर्-मासस्य १४ दिनाङ्के ज्ञानस्य अत्यन्तं विरलायाः शाखायाः "अवशिष्टसस्यविज्ञानस्य" (पेलियोबाटनि) (प्राचीनस्य जीवशास्त्रस्य) तज्ञः बीरबल साहनी भारतदेशस्य पञ्जाबप्रान्तस्य "भेरा” (इदानीं सः प्रदेशः पाकिस्तानदेशे अस्ति ।) इति प्रदेशे जन्म प्राप्नोत् ।

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

Tags:

१८९१ घटनाः१८९१ अज्ञाततिथीनां घटनाः१८९१ जन्मानि१८९१ निधनानि१८९१ बाह्य-सूत्राणि१८९१ सम्बद्धाः लेखाः१८९१ग्रेगोरी-कालगणना

🔥 Trending searches on Wiki संस्कृतम्:

भाषा२५८स्वास्थ्यम्जार्ज २वास्तुविद्यापाटलीपुत्रम्शृङ्गाररसःमुम्बईधर्मकीर्तिःहिन्द-यूरोपीयभाषाःशुनकःशुक्लरास्यासांख्ययोगःआयुर्वेदःभर्तृहरिःकुन्तकःनादिर-शाहःसहजं कर्म कौन्तेय...मिका अल्टोलासीताफलम्हनुमज्जयन्तीमेलबॉर्नयोगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)सार्वभौम२०११ईरानकलिङ्गद्वीपःभ्अस्माकं तु विशिष्टा ये...पाणिनिःपाणिनीया शिक्षासितम्बर ६१४ नवम्बरबराक् ओबामासलमान रश्दीजर्मनभाषाक्रिकेट्-शब्दावलीविष्णुःसंशोधनस्य प्रयोजनानि२११सञ्जयःन हि कश्चित्क्षणमपि...१९०२उद्धरेदात्मनात्मानं...दण्डीअब्राहम लिन्कनकदलीफलम्बास्केट्बाल्-क्रीडाSanskritdocuments.orgमहाभाष्यम्गौतमबुद्धःकेन्यात्लोकेऽस्मिन् द्विविधा निष्ठा...साङ्ख्यदर्शनम्१६०२भक्तिः२०१२१४३१हल्द्वानीमङ्गलवासरःभारतसर्वकारःलक्ष्मीबाईहितोपदेशःमाधवी🡆 More