नाटकम्

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "नाटकम्" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • नट अवस्पन्दने इति धातोः चौरादिकात् ’ण्वुल्तृचौ’ इति कर्तरि ण्वुलि नाटकशब्दः । नाटयति सहृदयानां हृदयं सन्तोषजननेन नर्तयति इत्यर्थः । अस्य लक्षणं तावदिदम्...
  • Thumbnail for इन्दुमतीराघवम्
    अज्ञातकर्तृकं नाटकम् । इन्दुमत्याः रघोः पुत्रस्य अजस्य च विवाहः एव विषयः । इतः पर्यन्तं इदं नाटकं न संपादितमिति ज्ञायते । ‎...
  • Thumbnail for विक्रमोर्वशीयम्
    विक्रमोर्वशीयं कालिदासेन लिखितं नाटकम्। एतत् नाटकं पुरूरवसः उर्वश्याः च वैदिककथाधारितम् अस्ति। अस्य कथावस्तु प्रेम्णः कथावस्तु चेदपि अस्य सरणिः एव अन्या...
  • हर्षवर्धन गौतमबुद्ध नचिकेतः ब्रह्मवादी (नाटकम्) मण्डोदरी (नाटकम्) नम्म समाज (अस्माकं समाजः) (नाटकम्) सुन्दरी (नाटकम्) तुरायि (लघु कथानां सङ्ग्रहः) हळ्ळिय...
  • महाकवि वळ्ळत्तोळ् नारायणमेनोन् महाशयेन विरचितम् नाटकम् भवति अर्जुनविजयः । कुञ्ञुण्णिराजा महोदयेन नामक ग्रन्थस्य २७० तमे पुटे अमुं नाटकं नाम्ना निर्दिशति...
  • कैवल्यवल्लीपरिणयम् । प्रबोधचन्द्रोदय-सङ्कल्पसूर्योदयादीनां ग्रन्थाणां मातृकां स्वीकृत्य निर्मितम् अस्ति इदं नाटकम् । अस्य सम्पूर्णतया संपादनं न कृतमिति ज्ञायते । ‎...
  • कोलत्तुनाट्रामवर्मयुवराजेन विरचितं, पञ्चभिः अङ्कैः युक्तं नाटकम् अस्ति चन्द्रिकाकलापीडम् । चन्द्रिका नाम्नीं कलिङ्गराजपुत्रीं कन्दर्पशेखरो नाम राजा परिणीतवान्...
  • मार्ताण्डवर्ममहाराज्ञः (१७५६) सदसि सन्निहितानां मध्ये अवतारणार्थं विरचितं भवति इदं नाटकम् । यागरक्षातः अभिषेकपर्यन्ता कथा एव अत्र उपवर्ण्यते । रसपुष्ट्या शब्दभंग्या...
  • भवेत् ॥ इति । पूर्णतया प्राकृतभाषायां विरचितमिदं सट्टकप्रकारे विरचितम् नाटकम् । अत्र राजाऽपि प्राकृतभाषायामेव सम्भाषते । कर्पूरमञ्जरीति प्रसिद्धायाः विदर्भराजपुत्र्याः...
  • मत्तविलासप्रहसनं महेन्द्रवर्मण लिखितं नाटकम्। एतद् नाटकं जैनबौद्धकपालिकपाशुपतानाम् विशिष्टाचारान् प्रदर्शयति। अस्य नाटकस्य अधिकरणं काञ्चीपुरम्। मत्तः कपालिकः...
  • प्रद्युम्नाभ्युदयम् । अस्मिन् पञ्च अङ्काः सन्ति । श्रीपद्मनाभस्य यात्रोत्सवे अवतारयितुं नाटकम् इदं निर्मितम् । श्रीकृष्णस्य पुत्रः प्रद्युम्नः वज्रपुराधीश्वरं वज्रनाभनामकम्...
  • अष्टभाषारामायणम् स्तोत्रम्- वंशस्थरामयणम्, स्तोत्ररत्नाकरः चम्पूकाव्यम्- चम्पूरत्नम्, सङ्गीतराघवम् नाटकम्- अद्भुतरामः आलङ्कारिकाः आनन्दवर्धनः उद्भटः अभिनवगुप्तः...
  • प्रयोगकाले प्रेक्षकाः अतीव उत्कण्ठया एतं प्रसङ्गं प्रेक्षन्ते। पञ्चाङ्कात्मकमिदं नाटकम्।स्वप्नवासवदत्तनाटकस्य एषः पूर्वतनः कथाभागः।उदयन-वासवदत्तयोः विवाहाद् अनन्तरं...
  • Thumbnail for कमलिनीराजहंसम्
    विरचितं नाटकं भवति कमलिनीराजहंसम् । पञ्चभिः अङ्कैः उपनिबद्धम् अस्ति इदं नाटकम् । राजहंसस्य, पम्पासरसि वर्तमानायाः कमलिन्याः च परस्परानुरागः एव नाटकस्य...
  • क्षेमेन्द्रस्य बृहत्कथामञ्जरीं सोमदेवस्य कथासरित्सागरं च आधृत्य विरचितमिदं नाटकम् भासस्य स्वप्नवासवदत्ता नाटकस्य पूर्वार्धविषयमेव निरूपितमस्तु।प्रतिज्ञायौगन्धरायणनाटके...
  • Thumbnail for मालविकाग्निमित्रम्
    मालविकाग्निमित्रम् कालिदासेन लिखितम् नाटकम्। "मालविकाग्निमित्रम्" इति शीर्षकस्य अर्थः मालविका अग्निमित्रः च इति। एषा शुङ्गवंशस्य राज्ञः अग्निमित्रस्य कथा...
  • Thumbnail for गिरीश कार्नाड
    शक्नुमः। प्रारम्भे रङ्गभूमिनटः आसीत् । नूतनान् आयामान् चिन्तयन् दृश्यकाव्यं(नाटकम्) रचनीयम् इति चिन्तितवान् । अतः पुराणेतिहासयोः वास्तवाधारितरूपं तस्य नाटकेषु...
  • भवेत् ॥ इति । पूर्णतया प्राकृतभाषायां विरचितमिदं सट्टकप्रकारे विरचितम् नाटकम् । अत्र राजाऽपि प्राकृतभाषायामेव सम्भाषते । कर्पूरमञ्जरीति प्रसिद्धायाः विदर्भराजपुत्र्याः...
  • भूपालभक्तिनिरताश्च चिरं भवन्तु।। कलङ्कमोचनं श्रीपञ्चाननतर्करत्नस्य प्रख्यातं नाटकम् । कृष्णप्रियायाः राधायाः कलङ्कस्य निराकरणं कृतमत्र कविना । नाट्यशास्त्रम्...
  • श्लोकाः च रचिताः । शिवराज्योदयम् – महाकाव्यम् विवेकानन्दविजयम् – नाटकम् शिवराज्याभिषेकः – नाटकम् मन्दोमिमाला – खण्डकाव्यम् वात्सल्यरसायनम् – खण्डकाव्यम् रामकृष्णपरमहंसीयम्...
  • अभिज्ञानशाकुन्तलं नाम नाटकम् कालिदासः १९१६ विषयसूची(मूलग्रन्थे नास्ति) सूचीपत्रम् उपोद्घातः   - प्रथमोऽङ्कः   १ द्वितीयोऽङ्कः   १२३ तृतीयोऽङ्कः   १७४ चतुर्थोऽङ्कः 
  • नाटकम्, क्ली, (नाटयतीति । नट + णिच् + ण्वुल् ।) गद्यपद्यप्राकृतभाषादिमयग्रन्थविशेषः । तत्- पर्य्यायः । महारूपकम् २ । इति त्रिकाण्ड- शेषः ॥ तस्य लक्षणं
  • सह संविभज्य जीवनं कर्तव्यम् इति स्मारयेत् प्रेरयेच्च । दैवीगुणानां संविभागः एव वस्तुतः 'भक्तिः' । अवशिष्टं सर्वम् आडम्बरं नाटकम् आत्मवञ्चनं वा भवेत् ।
  • सुश्लिष्टसन्धियोगं च सुप्रयोगं सुखाश्रयम् । मृदुशब्दाभिधानं च कविः कुर्यात्तु नाटकम् ।। इति मुनिनोक्तत्वान्नाटके ऽवश्यं कर्तव्यान्येव । वीथ्यङ्गानि वक्ष्यन्ते
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

देवनागरीवेदव्यासःमोक्षसंन्यासयोगःपर्वताःअनुसन्धानस्य प्रकाराःप्रकरणम् (रूपकम्)१०८२सर्पःनवम्बर १९लिक्टनस्टैन१७६४ट्गणेशःशनिवासरःश्रीहर्षःअव्यक्तोऽयमचिन्त्योऽयम्...१२१९कृष्णः१६८०ब्सिलवासाक्षीरम्छन्दःदक्षिणकोरियामार्च ३०विजयादशमीवैश्विकस्थितिसूचकपद्धतिःमातृदिवसःजार्ज ३भारतीयदर्शनशास्त्रम्संयुक्तराज्यानिफरवरी १३बुद्धजयन्तीविशिष्टाद्वैतवेदान्तःकाव्यभेदाःममता बनर्जीअनुबन्धचतुष्टयम्मानवसञ्चारतन्त्रम्शब्दःउद्भटः२०१०विमानयानम्पुष्पाणि१४०५गुवाहाटीजार्ज डबल्यु बुशअनन्वयालङ्कारःव्लादिमीर पुतिनपुर्तगालीभाषाउदय कुमार धर्मलिङ्गम्योगदर्शनस्य इतिहासःअष्टाध्यायीराष्ट्रियबालदिनम् (भारतम्)कालिदासस्य उपमाप्रसक्तिःदिसम्बर २१भारतीयकालमानःप्यानाटकम् (रूपकम्)१०१५मिकी माउसशिशुपालवधम्अक्तूबर १२बाणभट्टःयुद्धम्सङ्गणकम्पतञ्जलिस्य योगकर्मनियमाःहर्षवर्धनःद्यावापृथिव्योरिदम् - 11.20हनुमान बेनीवाल🡆 More