मालविकाग्निमित्रम्

मालविकाग्निमित्रम् कालिदासेन लिखितम् नाटकम्। मालविकाग्निमित्रम् इति शीर्षकस्य अर्थः मालविका अग्निमित्रः च इति। एषा शुङ्गवंशस्य राज्ञः अग्निमित्रस्य कथा अस्ति। सः स्वपत्नीसेविकां मालविकाम् अकामयत्। एतं विषयं ज्ञात्वा राज्ञी क्रुद्धा । सा मालविकां तिरस्करोत्। परन्तु मालविका राजपुत्री आसीत्। सुमन्दभाग्येन तस्याः जन्मवृत्तान्तं ज्ञात्वा राज्ञ्याः अनुमत्या अग्निमित्रः मालविकां परिणीतवान्। अस्य प्रथमः श्लोकः

मालविकाग्निमित्रम्
रविवर्मणा रचित शाकुन्तला चित्रम्

'पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम़्।

सन्त: परीक्ष्यान्यतरद्भजन्ते मूढ: परप्रत्ययनेयबुद्धि:॥'

कथा

मालविकाग्निमित्रनाटकं कालिदासस्य प्रथमं रूपकमिति वदन्ति । पञ्चाङ्कयुक्ते नाटकेऽस्मिन् अग्निमित्रमालविकयोः प्रणयवृत्तान्तः निरूपितः अस्ति । अग्निमित्रः एकदा अकस्मात् चित्रे मालविकां दृष्ट्वा तस्याम् अनुरक्तः भवति । अग्निमित्रस्य पूर्वमेव धारिणी इरावती नामनी द्वे पत्न्यौ आस्ताम् । एतां मालविकां धारिण्याः अनुजः वीरसेनः सोदर्यै उपायनरूपेण प्रेषितवान् आसीत् । धारिणी मालविकां सेविकारूपेण स्थापितवती आसीत् । चित्रे मालविकायाः दर्शनात् आरभ्य अग्निमित्रः तया मेलितुम् उत्सहते स्म । अनयोः द्वयोः समागमाय राजा स्वमित्रं विदूषकं साहाय्यम् अयाचत । धारिणी-इरावत्योर्मध्ये प्राप्तः नायिकानायकयोः प्रेमाङ्कुरः, अभिवृद्धिः सिद्धयः च अनयोः विवाहार्थं अन्तःपुरे जायमानं कुतन्त्रं इत्यादिकं नाटकेऽस्मिन् हृद्यया शैल्या चित्रितम् । नायिकानायकयोः प्रेमव्यवहारार्थं समीचीनतया पृष्ठभूमिः रचिता । नाट्यस्य पाठनं, हरदत्तगणदासयोः कलहः इत्यादयः सन्निवेशाः नाटकस्य अभिवर्धने उत्तमवातावरणं कल्पयन्ति ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

कच्छवनस्पतियुक्तभूमिःमलाला युसुफजईसामवेदःऋतुसंहारम्एलिज़बेथ २साहित्यकारःवायुमालिन्यम्ब्रह्मचर्यम्१०२जीवनी२२ सितम्बरस्पैनिशभाषाजून ३ऐतरेयोपनिषत्संस्कृतसाहित्यशास्त्रम्अल्लाह्देहलीसुल्तानाःअरिस्टाटल्अण्टार्क्टिकाद्१८९८अस्थिनैषधीयचरितम्२१ मार्चछन्दश्शास्त्रम्समयवलयःकराचीओयिनां धनबीर सिंह२७ अक्तूबरनिकोला टेस्लाकुमारसम्भवम्संस्कृतव्याकरणपरम्परा११६८संहतिः (भौतविज्ञानम्)जपान्चीनदेशःअरावलीसंहितापुरुकुत्सभारतीयदर्शनशास्त्रम्शवः९९१क्रैस्ताःघाना७७५२२ दिसम्बरविकिःरक्तम्अश्वत्थामावङ्गःवाल्मीकिःचिन्ताताजमहलजन्तुःमध्यप्रदेशराज्यम्सभ्यताबालरोगशास्त्रसंयुक्तराज्यानिलक्सम्बर्गबिहारराज्यम्पेट्रिक एम एस ब्लाकेटब्रायन जोसेफसनप्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)पोताश्रयः१७६९भोजदेवःफारसीभाषाहृदयशास्त्रभूकम्पः११ दिसम्बरआश्रमव्यवस्था🡆 More