विक्रमोर्वशीयम्

विक्रमोर्वशीयं कालिदासेन लिखितं नाटकम्। एतत् नाटकं पुरूरवसः उर्वश्याः च वैदिककथाधारितम् अस्ति।

विक्रमोर्वशीयम्
Urvashi Pururavas, painting by Raja Ravi Varma.

कथा

अस्य कथावस्तु प्रेम्णः कथावस्तु चेदपि अस्य सरणिः एव अन्या । अस्य नाटकस्य निर्माणावसरे कवेः प्रतिभा इतोऽपि अधिका दृश्यते । मालविकाग्निमित्रस्य कथा मानुषप्रपञ्चसम्बद्धा परं विक्रमोर्वशीयकथा दिव्यमानुषी । नायकः राजा पुरूरवः नायिका च स्वर्गलोकस्य अप्सराः ऊर्वशी । पञ्चाङ्कयुतेऽस्मिन् नाटके आकाशयानं कृत्वा पुरूरवः प्रत्यागच्छन् आसीत् । मध्येमार्गम् उर्वशी नाम्नः अप्सरसं केशिनाम दानवः अपाहरत् इति ज्ञात्वा अप्सरसः आक्रन्दनं कुर्वत्यः आसन् । तदा स्वयं केशिनम् अनुधावन् उर्वशीं मोचयित्वा आनयति । मार्गे स्वरथे उपविष्टायाः तस्याः सौन्दर्यं दृष्ट्वा राजा मोहितः भवति । उर्वशी अपि तस्मिन् अनुरक्ता भवति । अग्रे प्रेम्णः उत्कण्ठता अधिका भवति । ’तिरस्करणी’ इति विद्यया तम् अनुनयति । राजा पुरूरवः उर्वश्या सह गन्धमादनपर्वतं गच्छति । तत्र सा लतारूपेण परिणता भवति । ततः इन्द्रस्य निदेशानुसारं तया भूलोकात् प्रतिगन्तव्यं भवति । नाटकं सुखान्तं भवति ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

मृच्छकटिकम्कर्णाटकसङ्गीतम्राधाश्वेतःत्रैगुण्यविषया वेदा...चन्द्रिकाभारतसर्वकारः२०१०१०१३हनुमज्जयन्तीमेघदूतम्आश्लेषासमासःमत्त (तालः)रागद्वेषवियुक्तैस्तु...नैनं छिन्दन्ति शस्त्राणि...भारतस्य संविधानम्अविद्या (योगदर्शनम्)दिशा पटानीदेवगिरि शिखरम्२१ फरवरीदिसम्बर ३१माण्डूक्योपनिषत्चाणक्यःप्रजातन्त्रम्भगवद्गीताजैनधर्मःनदीविकिस्रोतःसंस्कृतभारत्याः कार्यपद्धतिःअपादानकारकम्आत्महितोपदेशः१८२८Sanskritdocuments.orgसंशोधनस्य प्रयोजनानिप्रशान्तमनसं ह्येनं...कुमारसम्भवम्१६८०विश्ववाराब्रह्मा१५ मईज्यायसी चेत्कर्मणस्ते...सहजं कर्म कौन्तेय...अन्ताराष्ट्रियः व्यापारःज्योतिषम्अल्लाह्जेम्स ७ (स्काटलैंड)आयुर्विज्ञानम्महम्मद् हनीफ् खान् शास्त्रीअष्टाङ्गयोगः१६५४पुनर्गमनवाद१४०भारतम्अयोध्याकाण्डम्चार्ल्सटन्महाराष्ट्रराज्यम्भट्टोजिदीक्षितःनेपालीसाहित्यस्य कालविभाजनम्पी टी उषामुख्यपृष्ठम्४१५मन्त्रःकदलीफलम्🡆 More