स्रग्धराछन्दः

स्रग्धरा।

लक्षणम्

    म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम्। केदारभट्टकृत- वृत्तरत्नाकर:३.१०२

यच्छन्दः म्रभ्नैर्युतम्, यानां त्रयेण युतं, मुनिषु यतियुतं भवति तदेव स्रग्धराछन्दः इत्युच्यते ।

अर्थात् यत्र प्रत्येकम् अपि पादे क्रमेण एकः मगणः¸ एकः रगणः, एकः भगणः,

एकः नगणः, यगणत्रयं भवेत् अपि च सप्तसु अक्षरेषु यतिः भवेत् तदा स्रग्धरा ज्ञेयम् ।

अस्मिन् वृत्ते एकविंशत्यक्षराणि भवन्ति ।

ऽऽऽ ऽ।ऽ ऽ।। ।।। ।ऽऽ ।ऽऽ ।ऽऽ

म र भ न य य य ।

यति: सप्तभि: सप्तभि: सप्तभि:च।

उदाहरणम्

जन्मध्वंसं ह्यतीत: प्रकृतिमथ निजामास्थित: सम्भवामि,
ग्लानो धर्मोऽप्यधर्मो भवति यदि बली स्वीयमायाबलेन।
साधुत्राणाय तद्वत्खलजनहतये धर्मसंस्थापनाय,
एवं मे दिव्यकर्म जननमपि च यो वेत्ति मुक्त: स पार्थ॥

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

काव्यदोषाः२६६सीमन्तोन्नयनसंस्कारःभट्टनारायणःदेशभक्तिःयवाग्रजःततः स विस्मयां - 11.14तरुः१२४५जे जे थामसनवैश्यःकौरवी उपभाषाधर्मशास्त्रम्८ अगस्तसङ्गीतम्पञ्चतन्त्रम्आत्मवाचस्पत्यम्बिलियर्ड्स्-क्रीडाअर्थशास्त्रम् (शास्त्रम्)कगलिआरीकारकचतुर्थीजार्ज बैरनकलिंगद्वीपमोलिब्डेनमकामःनैगमकाण्डम्अर्थालङ्कारःअयःरङ्गूनऐर्लेण्ड् गणराज्यम्ईरानरवीन्द्रनाथ ठाकुरनृत्यम्अनुबन्धचतुष्टयम्अश्वघोषःतेलुगुभाषाकोरियालिभाषावाल्ट डिज्नीवासांसि जीर्णानि यथा विहाय...अलेक्ज़ांडर ३दशरथःहिन्द-यूरोपीयभाषाःविल्ञुःभारतम्शार्दूलविक्रीडितच्छन्दःस्पेन्न चैतद्विद्मः कतरन्नो गरीयो...वास्तुशास्त्रम्यज्ञःसप्ताहःबुद्धःरने देकार्तपादकन्दुकक्रीडाजीवाणुःकोस्टा रीकाइन्द्रियनिग्रहःभौतिकशास्त्रम्स्प्रिंग्फील्ड्माल्टा२८कोलोराडो स्प्रिंग्स्मार्जालःमहाभाष्यम्बेल्जियम्लेसोथो१९७बिभीतकीवृक्षः१८७६सुभद्रा कुमारी चौहानधर्मसूत्रकाराःकाव्यम्गोवाराज्यम्मार्शलद्वीपः🡆 More