सुभाषकाकः

सुभाषकाकः (१९४७ - ) भारतीय- अमेरिकी कविः, शास्त्रज्ञः वैज्ञानिकः च। सः कश्मीरे श्रीनगरे पण्डितपरिवारे जातः । वैदिकविज्ञानस्य आधुनिकविज्ञानस्य च सम्बन्धानाम् विशदीकरणे तस्य महान परिश्रमः अस्ति । प्राचीनभारतस्य विषये तदीयाः त्रिशताधिकाः संशोधनलेखाः १५ ग्रन्थाः च नूतनां क्रान्तिमेव उत्पादयन्तः सन्ति । अमेरिकादेशेषु प्रतिष्ठितपदेषु स्थित्वा विश्वविख्यातिं प्राप्तवान् अस्ति एषः। तस्य अनेकाः अभिरुचयः आसक्तिविषयाः च सन्ति - इतिहासः, भौतिकी, सङ्गणकशास्त्रं, भाषाशास्त्रं, कविता इत्यादयः।

संदर्भाः

ग्रन्थाः

कविता

अन्य ग्रन्थाः

  • The Nature of Physical Reality भौतिक तथ्यता स्वरूपम् (1986)
  • Patanjali and Cognitive Science पतञ्जलिः एवं प्रज्ञान शास्त्रम् (1987)
  • India at Century's End भारतम् शताब्दी अन्तेषु(1994)
  • enःIn Search of the Cradle of Civilization सभ्यतास्रोतस्य-अन्वेषणम्(1995, 2001)
  • enःThe Astronomical Code of the Rigveda ऋग्वेदस्य कूट-ज्योतिषम् (2000)
  • Computing Science in Ancient India प्राचीनभारतस्य संगणन शास्त्रम् (2001)
  • The Wishing Treeः The Presence and Promise of India कल्पतरु (2001)
  • The Gods Within आन्तरिक-देवाः(2002)
  • The Asvamedha अश्वमेधम् (2002)
  • enःThe Architecture of Knowledge तत्त्व-वास्तुशास्त्रम् (2004)

बाह्यग्रन्थाः

"

Tags:

सुभाषकाकः संदर्भाःसुभाषकाकः ग्रन्थाःसुभाषकाकः कवितासुभाषकाकः अन्य ग्रन्थाःसुभाषकाकः बाह्यग्रन्थाःसुभाषकाकःइतिहासकविःकविताभारतम्भाषाशास्त्रंभौतिकीसंगणकशास्त्रं

🔥 Trending searches on Wiki संस्कृतम्:

मनोहर श्याम जोशीकल्पशास्त्रस्य इतिहासःसरस्वतीनदी०७. ज्ञानविज्ञानयोगः२५ अप्रैल१०५८हिन्द-आर्यभाषाःकाव्यविभागाःनवम्बर १५गुरुत्वाकर्षणशक्तिःबाणभट्टःमलेशियाविलियम वर्ड्सवर्थराधा१२१९डेनमार्ककर्कटराशिःभीमराव रामजी आंबेडकरयवनदेशःजावातैत्तिरीयोपनिषत्दक्षिणकोरियाकिरातार्जुनीयम्मम्मटःकाव्यभेदाःकैवल्य-उपनिषत्वायुमण्डलम्पृथ्वीदर्शनानिअद्वैतसिद्धिःकिलोग्राम्१८६२१३७२जडभरतःअष्टाध्यायीसचिन तेण्डुलकरथामस् जेफरसन्विरजादेवी (जाजपुरम्)प्रलम्बकूर्दनम्प्अधिभूतं क्षरो भावः...ऐश्वर्या रैसंस्कृतविकिपीडियाभर्तृहरिः९८कोषि अगस्टीन् लूयीवालीबाल्-क्रीडानाहं वेदैर्न तपसा...सावित्रीबाई फुलेजार्जिया (देशः)हल्द्वानीजून १९उपनिषद्ब्रह्मदेशःभास्कराचार्यःआस्ट्रेलिया१८५६नैषधीयचरितम्दिसम्बर २१अधिवर्षम्१२५९४४४ओषधयःहठप्रदीपिकासुबन्धुःनेपोलियन बोनापार्टइन्द्रःकाव्यप्रकाशः🡆 More