शुद्धतोडिरागः

शुद्धतोडिरागः (Shuddhatodi Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन रागः भवति । तोडि थाट् गणस्य रागः भवति । करुणरसप्रतिपादकः रागः भवति । अस्य रागस्य वादिस्वरः ’ध’ भवति । संवादिस्वरः ’ग’ भवति । अस्य रागस्य प्रशस्तकालः प्रातःकालः भवति ।

श्लोकः

तुषारकुन्दोज्वलदेहयष्टिः काश्मीरकर्पूर विलिप्तदेहा।
विनोदयंती हरिणैर्वनान्ते वीणाधरा राजति तोडिकेयम्॥

  • आरोहः - स रे ग म प ध नि स
  • अवरोहः - स नि ध प म ग रे स
  • पक्कड - ग म रे ग रे स

समयः

प्रातः ८ तः १० पर्यन्तं प्रशस्तकालः भवति ।

थाट्

  • तोडि

बाह्यसम्पर्कतन्तुः

Tags:

शुद्धतोडिरागः श्लोकःशुद्धतोडिरागः समयःशुद्धतोडिरागः थाट्शुद्धतोडिरागः बाह्यसम्पर्कतन्तुःशुद्धतोडिरागःकरुणरसःरागःहिन्दुस्तानीशास्त्रीयसङ्गीतम्

🔥 Trending searches on Wiki संस्कृतम्:

पी टी उषाव्लादिमीर पुतिनमाधुरी दीक्षितभारतीय राष्ट्रीय विकासात्मक समावेता सङ्घःअलङ्कारसम्प्रदायःवेदः४ जुलाईअर्जुनविषादयोगःअरावलीशिश्नम्पूजा हेगड़ेलन्डन्याज्ञवल्‍क्‍यस्मृतिःअलङ्कारशास्त्रम्नीतिशतकम्ततः श्वेतैर्हयैर्युक्ते...भारविःकलिङ्गद्वीपःपलाण्डुःजैनतीर्थङ्कराः१५२५मोक्षः१८३७तैत्तिरीयोपनिषत्क्षमा रावआर्यभटः२७३इस्रेल१० जनवरी०४. ज्ञानकर्मसंन्यासयोगःसाहित्यशास्त्रम्विक्रमोर्वशीयम्विपाशायोगःमहाकाव्यम्ओट्टो वॉन बिस्मार्कउर्वारुकम्वीर बन्दा वैरागीभारतस्य अर्थव्यवस्थारूपकालङ्कारः३०८अन्ताराष्ट्रियमानकपुस्तकसङ्ख्या७९४भारतीयप्रौद्यौगिकसंस्थानम्सेनयोरुभयोर्मध्ये रथं...२४ अप्रैलमत्त (तालः)जाम्बियारामःगयानाकणादःशुक्लरास्या२९ अप्रैलसागरःजया किशोरीसिरिया३५८अरुणाचलप्रदेशराज्यम्पतञ्जलिस्य योगकर्मनियमाःब्रूनैफाल्गुनमासःअलवर१४३५भारतेश्वरः पृथ्वीराजःनवदेहलीमालाद्वीपःएम् जि रामचन्द्रन्इण्डोनेशियासाङ्ख्यदर्शनम्हरीतकी२५ अप्रैल🡆 More