य इदं परमं गुह्यं...

श्लोकः

य इदं परमं गुह्यं... 
गीतोपदेशः
    य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति ।
    भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ॥ ६८ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य अष्टषष्टितमः(६८) श्लोकः ।

पदच्छेदः

य इदं परमं गुह्यं मद्भक्तेषु अभिधास्यति भक्तिं मयि परां कृत्वा माम् एव एष्यति असंशयः ॥ ६८ ॥

अन्वयः

यः परमं गुह्यम् इदं मद्भक्तेषु अभिधास्यति सः मयि परां भक्तिं कृत्वा माम् एव एष्यति । असंशयः ।

शब्दार्थः

    गुह्यम् = रहस्यम्
    मद्भक्तेषु = मदाराधकेषु
    अभिधास्यति = वदिष्यति
    असंशयः =न सन्देहः ।

अर्थः

यः पुरुषः प्रकृष्टं रहस्यम् इदं मदाराधकेषु वदिष्यति सः मयि परमेश्वरे श्रद्धां कुर्वन् माम् एव अधिगच्छति । अत्र सन्देहः नास्ति ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

य इदं परमं गुह्यं... श्लोकःय इदं परमं गुह्यं... पदच्छेदःय इदं परमं गुह्यं... अन्वयःय इदं परमं गुह्यं... शब्दार्थःय इदं परमं गुह्यं... अर्थःय इदं परमं गुह्यं... सम्बद्धसम्पर्कतन्तुःय इदं परमं गुह्यं... सम्बद्धाः लेखाःय इदं परमं गुह्यं...

🔥 Trending searches on Wiki संस्कृतम्:

आग्नेयजम्बुद्वीपःफेस्बुक्मलेशियारसःहठप्रदीपिका१ फरवरीनिरुक्तम्भगवद्गीताअर्थशास्त्रम् (ग्रन्थः)मुन्नार्ह्काव्यप्रकाशःगणेशःबुद्धजयन्तीवैदिकसाहित्यम्मध्यमव्यायोगःकौशिकी नदीसंन्यासं कर्मणां कृष्ण...जरागोजा१४४७स्वातन्त्र्यदिनोत्सवः (भारतम्)अगस्त २०स्लम्डाग् मिलियनेर्फलम्काव्यभेदाः४५३पनसफलम्अशोक गहलोतअन्तर्राष्ट्रिय संस्कृतलिप्यन्तरणवर्णमालामाण्डूक्योपनिषत्व्लादिमीर पुतिनमत्त (तालः)संयुक्तराज्यानि४४४विश्वामित्रःउपनिषद्एनगुरुत्वाकर्षणशक्तिः१८८३ओमानदेशाः१७ दिसम्बरमैक्रोनीशियादेहलीलेखाशिवराज सिंह चौहानसोनिया गान्धीशब्दःपतञ्जलिःअम्लम्नैषधीयचरितम्मृच्छकटिकम्कल्पशास्त्रस्य इतिहासःयास्कः२४८भारतीयदार्शनिकाः९४२८५९अशोकःगौतमबुद्धःराष्ट्रियस्वयंसेवकसङ्घःदक्षिणभारतहिन्दीप्रचारसभाप्रशान्तमनसं ह्येनं...मगहीभाषादिसम्बर११९अभिज्ञानशाकुन्तलम्कराचीहिन्दीइतालवी भाषामगधःअसमियाभाषाअङ्गिकाभाषाशर्करा१३७२४ फरवरी🡆 More