बक्रेश्वरम् महिषमर्दिनी

महिषमर्दिनी (बक्रेश्वरम्) एतत् पीठं भारतस्य पश्चिमबङ्गालस्य बदहाममण्डले विद्यमानेषु शक्तिपीठेषु अन्यतमम् ।

सम्पर्कः

बदहाममण्डलस्य दुब्रजपुररेलनिस्थानकतः सप्त की.मी.दूरे , सीयुडीनगरात् २४ कि.मी. दूरे च अस्ति ।

वैशिष्ट्यम्

निकटे एव पापहारा नामिका नदी प्रवहति । शिवरात्रिदिने अत्र यात्रामहोत्सवः प्रचलति । दाक्षायिण्याः शरीरं विष्णुः यदा कर्तितवान् तदा देव्याः शरीरस्य भ्रूमध्यभागः अस्मिन् स्थाने पतितानि इति ऐतिह्यम् अस्ति । अत्रत्या देवी महिषमर्दिनी इति नाम्ना पूज्यते ।अत्रत्या देवी रौद्ररूपधारिणी अस्ति । महिषस्य उपरि पादं स्थापितवती अस्ति । देव्या सह स्थितः शिवः वक्रेश्वरः बक्रेश्वरः वक्रनाथः इति च पूज्यते ।

शिवस्य नामविषये काचित् कथा श्रूयते – सत्ययुगे लक्ष्मीनारायणयोः विवाहसमये इन्द्रः असिताङ्गमुनेः अवहेलनं करोति। क्रुद्धस्य मुनेः शरीरस्य नाड्यः अष्टसु स्थानेषु वक्रीभूय ऊनता जाता । अतः सः अष्टावक्रः इति ख्यातः । अतः खिन्नः सः मुनिः अस्मिन् स्थाने दीर्घं तपः आचर्य शिवस्य अनुग्रहं प्राप्तवान् । अतः अत्रत्यः शिवः वक्रनाथः इति प्रसिद्धः।

Tags:

पश्चिमबङ्गालभारतम्

🔥 Trending searches on Wiki संस्कृतम्:

थ्यालियमक्रिकेट्क्रीडानियमाः२५ नवम्बरएलावैदिकसाहित्यम्शीतकम्धर्मक्षेत्रे कुरुक्षेत्रे...विद्युदणुःस्वराः (सङ्गीतम्)शनिःवटवृक्षःउल्लेखालङ्कारःनैगमकाण्डम्पञ्चाङ्गम्ज्ञानम्श्रीसोमनाथसंस्कृतविश्वविद्यालयःसङ्गणकविज्ञानम्१२५५एलिज़बेथ २१६०५१५७३कामः८ अगस्तमत्स्याःकालिफोर्नियाअलङ्कारसर्वस्वःअर्थालङ्कारःयुनिकोडगौःसिन्धूनदीभास्कराचार्यःअनुबन्धचतुष्टयम्ब्रह्मगुप्तःअमर्त्य सेननाट्यशास्त्रम्पुरुषसूक्तम्उपसर्गाःरजनीकान्तःसंस्कृतवर्णमाला१२०४ईजिप्तदेशःछत्राकम्ब्रह्मसूत्राणित्वमेव माता च पिता त्वमेव इतिसंयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)भाषायुद्धम्सनकादयःसाहित्यदर्पणःआश्चर्यचूडामणिःगाण्डीवं स्रंसते हस्तात्...भगवद्गीतानेफेरतितिनव रसाःवाग्भटःरेडियोमाओ त्से-तुंगस्त्रीयोगःकाव्यप्राकाशःहिन्द-यूरोपीयभाषाःसिङ्गापुरम्अर्धचालकाः उत्पादनम्हिन्दूधर्मःजयपुरम्११ मार्चनैघण्टुककाण्डम्व्याकरणम्गद्यकाव्यम्शुक्लरास्याचैतन्यः महाप्रभुःइराक्कस्तूरिमृगःकशेरुकाः🡆 More