पोन्न

कर्णाटकस्य कविरत्नत्रयेषु पोन्नः द्वितीयः । पोन्नः (Ponna)पम्पकविवत् प्रतिभान्वितः नोचेदपि पम्पस्य अपेक्षया अधिकाम् आत्मप्रशंसां कृतवान् अस्ति । वेङिमण्डलं पोन्नस्य स्वग्रामः । शान्तिपुराणं ,भुवनैकरामाभ्युदयं (रामकथा) जिनाक्षरमाला इत्यादयः एतस्य कृतयः ।“ कुरुळ्गऴ सवण” (केशयुक्तजैनसंन्यासी ) ,“उभयचक्रवर्तिः ” एते पोन्नस्य बिरुदौ । इदानीं लभ्यमानौ पोन्नस्य ग्रन्थौ नाम शान्तिपुराणं तथा जिनाक्षरमाला चेति । पोन्नः शान्तिपुराणं “पुराणचूडामणिः ” इति उद्घोषितवान् अस्ति । अस्मिन् काव्ये कालिदासस्य रघुवंशस्य साम्यं दृश्यते । रघुवंशकाव्ये विद्यमानम् इन्दुमतिस्वयंवरं ज्योतिप्रभायाः स्वयंवरस्य वर्णानम् इव , रघुमहाराजस्य दिग्विजयः शान्तीश्वरस्य दिग्विजयस्य वर्णनम् इव योजितवान् अस्ति । षोडशस्य तीर्थङ्करस्य शान्तिनाथस्य इतिहासयुक्तं जैनपुराणमेव शान्तिपुराणम् । एतत् चम्पूकाव्यम् । एषा कृतिः पम्पस्य आदिपुराणवत् उत्कृष्ट न, नीरसं काव्यम् । कुत्रचित् रमणीयम् अस्ति । सर्वेषाम् अपेक्षया श्रेष्ठ कविः इति आत्मानं श्लाघितवान् अस्ति । हस्तेन लिखितानां शान्तिपुराणस्य १०००कृतीनां दानं कृत्वा अत्तिमब्बा श्रेष्ठतां प्राप्तवती । सा काचित् परमा ज्येष्ठा साहित्यप्रिया ।

Tags:

अत्तिमब्बाकर्णाटककालिदासःचम्पूकाव्यानिशान्तिनाथः

🔥 Trending searches on Wiki संस्कृतम्:

७१विश्वकोशःकोडैक्यानल्Samskrita Bharatiयोगस्थः कुरु कर्माणि...केरळराज्यम्७३५पर्वताःनरसिंहनखस्तुतिः८४०कदलीफलम्९६४१६०९संयुक्तराष्ट्रसङ्घः९४४नियोडाइमियमभामहः६७२० मार्चमल्लिकार्जुनः७९२वाराणसीऋचेयुःनेमिनाथःमार्शलद्वीपःभासःमिलानो४५२भारतस्य सूर्यमन्दिराणिकविःअमेरिकापी टी उषाविद्याभूषणः (सङ्गीतकारः)क्रीडाराष्ट्रियपुस्तकालयः (इजरायल्)१५९२Google Earthविक्रमोर्वशीयम्सुकर्णो३४०हिन्दुस्थानीभाषा१०.३५ बृहत्साम तथा....१५३२अष्टाङ्गयोगःनासिकावि के गोकाकवार्त्तापत्रम्रामनाथ कोविंदरत्नावलीयद्यप्येते न पश्यन्ति...६९३२८४आयोडिनभारतदेशे नगरीयलौहशकटपरिवहनव्यवस्थायष्टिकन्दुकक्रीडाबालाकोट् वैमानिकक्षिप्राक्रमणम्त्वमेव माता च पिता त्वमेव इति३७३१६७७३५७त्रिविधं नरकस्येदं...१०६१दीपावलिः१८३४कठोपनिषत्१५६५अभिज्ञानशाकुन्तलम्प्राणायामःमध्यमव्यायोगःकालिदासप्रजहाति यदा कामान्...१६जलमालिन्यम्🡆 More