धनुरासनम्

योगासनेषु अन्यतममस्ति धनुरासनम् ।

धनुरासनम्

आसनकरणविधिः

  • उदरमवलम्ब्य शयनं करोतु ।
  • जानुतः पादद्वयं पुटीकरोतु ।
  • जानुद्वयं पादद्वयं च परस्परं योजयतु ।
  • हस्तद्वयेन गुल्फद्वयं गृह्णातु ।
  • पुरकेण क्रमशः ऊरुद्वयम् उपरि उत्थापयतु ।
  • उदरस्य उपरिभागं,वक्षस्स्थलं,ग्रीवां, मस्तकं च शनैः उपरि उत्थापयतु ।
  • नाभितः उदरं यावत् स्वल्पांशं भूमौ स्थापयतु ।
  • शरीरस्य पृष्ठभागः, पुरोभागश्च उपरि उत्थाप्य धनुस्सदृशं शरीरं स्थापयतु ।
  • दशनिमेषपर्यन्तम् अस्याम् अवस्थायां तिष्ठ्तु ।
  • रेचकेण क्रमशः पूर्वावस्थाम् आगच्छतु ।
  • त्रिचतुर्वारम् एवमभ्यासं करोतु ।

लाभः

  • मेरुदण्डः सन्तुलितः भवति ।
  • उदररोगस्य उपशमाय लाभदायकः भवति ।
  • अग्न्याशयः स्वस्थः भवति ।
  • नाभिचक्रं स्वस्थं भवति ।
  • मूत्रग्रन्थिः स्वस्थो भूत्वा मूत्रविकारम् अपसारयति ।
  • क्रमाङ्कितसूच्यंशाः

सम्बन्धितपुस्तकानि

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

शब्दव्यापारविचारःब्रह्मवैवर्तपुराणम्शिरोवेदनासमावर्तनसंस्कारःतुर्कमेनिस्थानम्यवतमाळमण्डलम्१०२४लखनौतेलुगुभाषामिशेल फूकोअभिनेताएलिज़बेथ २इन्द्रियनिग्रहःनाट्यशास्त्रम्यज्ञःविष्णुतत्त्वनिर्णयः२०१२ब्रह्मदेशःअरबीभाषाबेल्जियम्मरुस्थलीयभूमिःलाट्वियाचन्द्रपुरम्यास्कभूमिकाहिन्दूधर्मःअभिज्ञानशाकुन्तलम्रवीन्द्रनाथ ठाकुरकाफीपेयम्आत्म१८१५लिस्बनमेघदूतम्भगत सिंहभारतीयप्रशासनिकसेवा (I.A.S)अनर्घराघवम्२७ अगस्तवर्षः९२७लेपाक्षीविष्णुपुराणम्ततः स विस्मयां - 11.14१९०३आजाद हिन्द फौज्दूरदर्शनम्विष्णुःउशीनरःएडवर्ड ७हेनरी ५रघुवंशम्अनुबन्धचतुष्टयम्१ जुलाईभासनाटकचक्रम्चाणक्यःनवदेहलीभट्टोजिदीक्षितःभक्तियोगःआवर्तनम् (Frequency)योगी आदित्यनाथःअर्थशास्त्रम् (शास्त्रम्)मैत्रेयी पुष्पाप्रत्यक्षानुमानागमाः प्रमाणानि (योगसूत्रम्)इन्डियम्वराङ्गम्ब्रह्मगुप्तःअर्धचालकाः उत्पादनम्आर्मीनियानाट्यशास्त्रम् (ग्रन्थः)🡆 More