खान्देशीभाषा

खान्देशी अथवा अहिराणी भारतस्य महाराष्ट्रराज्ये प्रचलिता भाषा अस्ति । भीलीप्रदेशस्य मराठीप्रदेशस्य च मध्ये किलित-खान्देशप्रदेशे (धुळे, जळगाव, नन्दुरबार मण्डलेषु) भाष्यते । अस्मिन् मुख्यखान्देशी, डाङ्गरी, अहिराणी च उपभाषा सन्ति । अहिराणी खण्डेशी इति शब्दौ कदाचित् परस्परं प्रयुज्यन्ते - अहिराणी जाति-आधारित-नाम (अहिरस्य कृते), खान्देशी क्षेत्राधारित-नामरूपेण च ।

खान्देशी
खान्देशी, अहिराणी
विस्तारः महाराष्ट्र, भारतम्
प्रदेशः खान्देशक्षेत्रम्
स्थानीय वक्तारः वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम २
भाषाकुटुम्बः
भाषा कोड्
ISO 639-3 either:
फलकम्:ISO639-3 documentation – Khandeshi
फलकम्:ISO639-3 documentation – Ahirani (duplicate code)
खान्देशीभाषा
भारतस्य अन्तः खान्देशक्षेत्रस्य स्थानम्
खान्देशीभाषा
महाराष्ट्रस्य अन्तः खान्देशक्षेत्रस्य स्थानम्

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

जळगावमण्डलम्धुळेमण्डलम्नन्दुरबारमण्डलम्भारतभीलीभाषामराठीभाषामहाराष्ट्र

🔥 Trending searches on Wiki संस्कृतम्:

वृकःहल्द्वानीआब्रह्मभुवनाल्लोकाः...अधिवर्षम्मेघदूतम्रोम-नगरम्१०१५आङ्ग्लभाषाकाशिकादक्षिण अमेरिका१८८०नरेन्द्र सिंह नेगीवेदः९८ज्ञानम्तुलसीदासःसंन्यासं कर्मणां कृष्ण...फरवरी १४स्याम्सङ्ग्खानिजःकठोपनिषत्प्याकलिङ्गयुद्धम्कात्यायनबेट्मिन्टन्-क्रीडारामायणम्अन्तर्राष्ट्रिय संस्कृतलिप्यन्तरणवर्णमालाईश्वरःसंयुक्ताधिराज्यम्मनुःप्रलम्बकूर्दनम्दिसम्बर २१जार्ज ११ फरवरी८५९वर्णःअनुबन्धचतुष्टयम्दमण दीव चनारिकेलम्हनुमान बेनीवालपण्डिततारानाथःशर्मण्यदेशः१०७१११९१००देवनागरीह्कोषि अगस्टीन् लूयीरसःद्राक्षाफलम्कारकम्हठप्रदीपिकाकर्कटराशिःसमय रैना४ फरवरीकूडलसङ्गमःमिसूरीमगधःस घोषो धार्तराष्ट्राणां...राधासूरा अल-इखलास१४०५अन्तर्जालम्१९०७भाष्यनिबन्धकाराःजनवरी १३मालविकाग्निमित्रम्१६ अगस्तविजयादशमीविदुरःमीमांसादर्शनम्🡆 More