आसावरिरागः

आसावरिरागः
आसावरिरागः
आरोहणम् स रे म प ध स
अवरोहणम् स नि ध प म ग रे स
थाट्आसावरीथाट्
समयःप्रातः १० तः १२
पक्कड(छायास्वराः)म प ध नि ध म ग रे स

आसावरिरागः (Asavari) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य प्रसिद्धः रागः भवति । अस्य रागस्य "आशावरी" इत्यपि व्यवहरन्ति। अयं भैरवरागस्य पत्नी इति भावयन्ति। पत्नी नाम "रागिणी" इत्यर्थः। "आसावरीथाट्” अपि हिन्दुस्तानीशास्त्रीयसङ्गीते प्रसिद्धम् अस्ति। करुणरसप्रधानः रागः भवति । प्रातः कालीनः रागः भवति। एनं रागं वादने अपि उपयोगं कुर्वन्ति। लोकप्रियोयस्य रागस्य वादिस्वरः कोमलदैवतः भवति। संवादि कोमलगान्धारः स्वरः भवति। सम्पूर्णम् ओढवजात्यासहितः रागः भवति।

आसावरि रागिणी
आसावरि रागिणी
    श्रीखण्डशैलशिखरे शुकपक्षवस्त्रा,
        मातङ्गमौक्तिककृतोत्तमहारवल्लि।
    आकृष्य चन्दनतरोरुरगं वहन्ती,
        सासावरी मलयजोज्वलनीरकान्तिः॥

आरोहः - स रे म प ध सअवरोहः – स नि ध प म ग रे सपक्कड – म प ध नि ध म ग रे स

समयः

प्रातः १० तः १२ वादनपर्यन्तं प्रशस्तः कालः भवति।

थाट्

  • आसावरि

बाह्यसम्पर्कतन्तुः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

भूटानसङ्गणकम्विपाशाबास्टन्हिन्द-यूरोपीयभाषाः१३१५याज्ञवल्‍क्‍यस्मृतिःसुमित्रानन्दन पन्तपुराणम्ट्बहूनि मे व्यतीतानि...पक्षिणःवि के गोकाकजया किशोरी4.1 जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयःकाशिकासेनयोरुभयोर्मध्ये रथं...अविनाशि तु तद्विद्धि...सचिन तेण्डुलकरपाराशरस्मृतिःअलङ्कारसम्प्रदायःप्राणायामः११ जूनमत्त (तालः)नादिर-शाहःसावित्रीबाई फुलेपुरुषार्थःमहाकाव्यम्आर्गन१५८९जैनतीर्थङ्कराःक्षेमेन्द्रःआङ्ग्लविकिपीडियाहर्षचरितम्गाण्डीवं स्रंसते हस्तात्...रामःनीतिशतकम्१६७७बुद्धप्रस्थमुख्यपृष्ठम्नवम्बर ११सितम्बर १३तत्त्वज्ञानम्स्तोत्रकाव्यम्धान्यानिराजशेखरःअन्तर्जालम्भासःशाब्दबोधःभामहः१८३७माहेश्वरसूत्राणिअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याविवाहसंस्कारःजूनयोगःमेघदूतम्कङ्गारूसंहतिः (भौतविज्ञानम्)बिहार विधानसभादेवनागरीयवद्वीपहोमरुल आन्दोलनम्मोल्दोवाहनोई२३ जनवरीरजतम्१८१८कारगिलयुद्धम्२४ अप्रैल🡆 More