अजिण्ठा-वेरूळ

अजिण्ठा-वेरूळ इत्यनयो: स्थानयो: प्रसिद्धानि अजिण्ठा-वेरूळ लयनानि सन्ति । ते द्वे वैश्विकविभवस्थाने(World Heritage Sights) स्त: ।

अजिण्ठा-वेरूळ
अजिण्ठा-वेरूळ
लयनेषु किञ्चन भित्तिचित्रम्
  • औरङ्गाबाद नगरात् ९९ कि.मी. दूरं सह्यावल्याम् अजिण्ठा ग्राम: अस्ति । आङ्ग्लजनानां कारणेन स्थलमिदम् अजन्ता-एल्लोरा इत्यनेन नाम्नाऽपि प्रसिद्धम् । अत्रस्था: ३० गह्वराणां तक्षणं कृत्वा बौद्धभिक्षुजनानां निवास-अध्ययनस्थानानि इत्युक्ते चैत्या: निर्मिता: सन्ति । गह्वरेषु भित्तिकानाम् उपरि चित्राणि आरेखितानि सन्ति । बहव: तक्षीकृत्य-निर्मितानि सुन्दराणि लयनानि सन्ति । जैन-बौद्ध-हिन्दु-चित्रगृहा:, मन्दिराणि च सन्त्यत्र । ख्रिस्ताब्दस्य ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् इति इतिहासकाराणाम् अभिप्राय: ।
  • वेरूळ इति ग्राम: औरङ्गाबादनगरात् ३० कि.मी. यावत् दूरम् अस्ति । ३४ लयनानां समूह: अस्ति । तस्मिन् १२ बौद्धलयनानि, १७ हिन्दुलयनानि,५ जैनलयनानि च सन्ति । ख्रिस्ताब्दस्य ५ शतकात् आरभ्य ८ शताब्दिपर्यन्तम् एतेषां लयनानां निर्माणम् अभवत् । प्रसिद्धं कैलास-मन्दिरम् अस्यैव षोडषलयने अन्तर्भवति ।

एतेषां लयनानां वैशिष्ट्यं यत् एतानि अखण्डशिलासु निर्मितानि सन्ति । पुरातनकाले साधनानां न्यूनता तु आसीदेव तथापि पाषाणशिल्पिभि: महता कौशलेन कृतानि लयनानि सन्ति । अत: बहव: पर्यटका: आकर्षिता: भवन्ति ।

अजिण्ठा-वेरूळ
वेरुळ-कैलासमन्दिरम्
अजिण्ठा-वेरूळ
वेरूळचित्रगृहासु एकं मन्दिरम्

फलकम्:EB1911 poster

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

भक्तिःअन्तरतारकीयमाध्यमम्ज्ञानकर्मसंन्यासयोगःविश्रवाःउपमेयोपमालङ्कारः१८१४यवनदेशःस्वास्थ्यम्वार्तकीप्रत्ययःभद्राजम्बुद्वीपःतैत्तिरीयोपनिषत्पाराशरस्मृतिःकालिदासस्य उपमाप्रसक्तिःविकिः४५४मातृकाग्रन्थःसूत्रलक्षणम्१३७९कैटरीना कैफभारविःपाणिनीया शिक्षा१७३०हरीतकी११ जूनफेस्बुक्बुद्धप्रस्थसमय रैनासेनेगलनलचम्पूःब्रह्मा२४२२ जनवरीआर्गन०४. ज्ञानकर्मसंन्यासयोगः२४ सितम्बरहर्षचरितम्लाओसअन्ताराष्ट्रियमानकपुस्तकसङ्ख्याध्मीमांसादर्शनम्अजोऽपि सन्नव्ययात्मा...अव्ययीभावसमासः१८९२मायावादखण्डनम्७८५बिहारीआकाशवाणी(AIR)पेलेत्वमेव माता च पिता त्वमेव इतिफाल्गुनमासःरजतम्भारतस्य अर्थव्यवस्थाईरानकर्मयोगः (गीता)२०१०अलवरजया किशोरीवयनाट् लोकसभा मण्डलम्रीतिसम्प्रदायःजर्मनभाषाउपमालङ्कारःप्लावनम्विकिस्रोतःसमयवलयःकलिङ्गद्वीपःभारतीयराष्ट्रियकाङ्ग्रेस्अलङ्कारसम्प्रदायःसोडियमहेन्री बेक्वेरलबिहार विधानसभाछन्दःअरुणाचलप्रदेशराज्यम्नैषधीयचरितम्यवः🡆 More