१९ अगस्त: दिनाङ्क

}

१९ अगस्त-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य द्विशताधिकैकत्रिंशत्तमं (२३१) दिनम् । लिप्-वर्षानुगुणम् द्विशताधिकद्वात्रिंशत्तमं (२३२) दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय १३४ दिनानि अवशिष्टानि ।

इतिहासः

मुख्यघटनाः

जन्म

मृत्युः

पर्व, उत्सवाः च

बाह्यानुबन्धाः

Tags:

१९ अगस्त इतिहासः१९ अगस्त मुख्यघटनाः१९ अगस्त जन्म१९ अगस्त मृत्युः१९ अगस्त पर्व, उत्सवाः च१९ अगस्त बाह्यानुबन्धाः१९ अगस्त

🔥 Trending searches on Wiki संस्कृतम्:

१०९०१५३८घ्ढाकाद्विचक्रिकामोहम्मद रफीपुनर्जन्म२७ अक्तूबरविशिष्टाद्वैतवेदान्तःचार्ल्सटन्स्लम्डाग् मिलियनेर्१७८१उद्धरेदात्मनात्मानं...१६४४मामुपेत्य पुनर्जन्म...उदयनाचार्यःजातीमनःइण्डोनेशिया१४०मनुस्मृतिःतर्कसङ्ग्रहःविज्ञानम्बाणभट्टःआयुर्विज्ञानम्उपमालङ्कारःभट्टोजिदीक्षितःस्वामी विवेकानन्दःजैनधर्मःजलम्वैराग्यम् (योगदर्शनम्)हनुमज्जयन्तीसीताफलम्कालिदासस्य उपमाप्रसक्तिः१८५९भारतीयदार्शनिकाःक्रीडाचीनदेशःकुमारसम्भवम्काव्यविभागाःरसः११११स्कौट् तथा गैड् संस्थासमन्वितसार्वत्रिकसमयःअथ योगानुशासनम् (योगसूत्रम्)सलमान रश्दीसुनामीकिष्किन्धाकाण्डम्रामायणम्१६९२जिह्वायोगःमेलबॉर्न१२१३कराचीप्राचीन-वंशावलीराधानेपालीसाहित्यस्य कालविभाजनम्क्रिकेट्-शब्दावलीवेदःप्राणायामःसूरा अल-इखलास१६०यकृत्हास्यरसःश्रीनिवासरामानुजन्सुन्दरसीपाटलीपुत्रम्पतञ्जलिःदक्षिण अमेरिका१०२७🡆 More