षष्ठी

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "षष्ठी" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • भारतीयकालगनायाः अनुगुणं मासस्य षष्ठं दिनं भवति षष्ठी तिथिः । प्रत्येकं मासे शुक्लपक्षस्य कृष्णपक्षस्य च षष्ठं दिनम् इयमेव तिथिः भवति । भारतीयपर्वाणि सर्वदा...
  • विभक्तिप्रवृत्तौ निमित्तम् । यथा – राज्ञः पुरुषः । अत्र राजपदात् षष्ठी श्रूयते । सा षष्ठी स्वस्वामिभावसम्बन्धं पुरस्कृत्य प्रवृत्ता । प्रथमाविभक्तिः द्वितीयाविभक्तिः...
  • कर्तरि कर्मणि च षष्ठी स्यात् । साधु खलु ! पयसः पानं बालकेन । उभयप्राप्तौ कर्मणि(पा.सू.-२.३.६६) उभयोः प्राप्तिः यस्मिन् कृति तत्र कर्मणि एव षष्ठी स्यात् । एकस्मिन्...
  • षष्ठी द्विधा शेषषष्ठी, कारकषष्ठी च इति । शेषषष्ठी एव सम्बन्धसामान्ये षष्ठी इति उच्यते ।केषाञ्चन कृदन्तानां योगे कर्तरि कर्मणि च षष्ठी विहिता । सा कारकषष्ठी...
  • Thumbnail for सुब्रह्मण्यषष्ठी
    स्कन्ददेवसेनयोः विवाहः सञ्जातः । स्कन्दः श्रीयोगम् अप्राप्नोत् च । अतः पञ्चमी षष्ठी चेति दिनद्वयमपि स्कन्दपूजार्थं प्रशस्तमेव इति वदति महाभारतम् । श्रीजुष्टः...
  • Thumbnail for शेषषष्ठी
    पुत्र । वृक्षस्य पर्णम् । षष्ठी शेषे (पा.सू. -२.३.५०) कारकप्रातिपदिकार्थ व्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः । तत्र षष्ठी स्यात् । अयं भावः-शेषो नाम...
  • Thumbnail for षष्ठीपूजा
    Pooja) वास्तविकं नाम सूर्य-षष्ठी इति । इयं पूजा कार्तिकमासस्य शुक्लपक्षस्य षष्ठ्यां तिथौ भवति । प्रकृतेः षष्ठमांशयुक्तत्वात् षष्ठी-देवी बालकानां रक्षिका दीर्घायुदायिका...
  • (विद्यालयात्) निकटम् आपणः । दूरान्तिकार्थैः षष्ठी अन्यतरस्याम् (पा.सू.- २.२.३४) दूरान्तिकार्थैः शब्दैः योगे षष्ठी स्यात् पञ्चमी च । प्राणिनां (प्राणिषु) मानवः...
  • उत्तमोत्तमफलानि लभ्यन्ते। प्रतिपच्च द्वितीया च तृतीया च चतुर्थिका। पञ्चमी च तथा षष्ठी सप्तमी चाष्टमी तथा॥१॥ नवमी सा तिथिः प्रोक्ता दशम्यैकादशी तथा। द्वादशी च...
  • Thumbnail for शारदापीठम्
    मध्ये स्थितम् विध्वस्तं हिन्दूमन्दिरं, प्राचीनं विद्याकेन्द्रं च अस्ति । षष्ठी-द्वादशशताब्दयोः ई.पू. मध्ये अयं भारतीय उपमहाद्वीपे प्रमुखेषु मन्दिरविश्वविद्यालयेषु...
  • इत्यनेन समाहितः भवति । अयोध्यायाः अन्वयः राज्ञि एव, न तु दानक्रियायाम् । अतः षष्ठी (शेषषष्ठी) कारकं न इति उद्घोषः । इत्थञ्च क्रियया सह कारकाणां सम्बन्धस्य...
  • रिक्ताः पितृतुथिमपहायापराः स्युः प्रशस्ताः ॥ पक्षच्छिद्राः तिथयः – चतुर्थी, षष्ठी, अष्टमी, नवमी, द्वादशी, चतुर्दशी । रिक्ताः तिथयः – चतुर्थी, नवमी, चतुर्दशी...
  • युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु । तिथयः – तत्र चतुर्थी, षष्ठी, अष्टमी, द्वादशी, पूर्णिमा, अमावस्या चेति तिथयो गर्भाधानदृष्ट्या वर्जिताः...
  • Thumbnail for गौः
    गौरपिङ्गला। तृतीया रक्तकपिला चतुर्थी नीलपिङ्गला। पञ्चमी शुक्लपिङ्गाक्षी षष्ठी तु शुक्लपिङ्गला। सप्तमी चित्रपिङ्गाक्षी अष्टमी बभ्रुरोहिणी। नवमी श्वेतपिङ्गाक्षी...
  • स्थाने षष्ठी क्वचिद् भवेत् । चतुथ्र्यो अपि षष्ठी स्यानित्यमेकबहुत्वयोः ।। तादर्थे तु चतुथ्यः स्यादेकत्वे सा विकल्पिता। वधात् परस्य ङे स्थाने षष्ठी ङयि च...
  •  · शनिवासरः तिथयः प्रतिपत्  · द्वितीया  · तृतीया  · चतुर्थी  · पञ्चमी  · षष्ठी  · सप्तमी  · अष्टमी  · नवमी  · दशमी  · एकादशी  · द्वादशी  · त्रयोदशी  ·...
  •  · शनिवासरः तिथयः प्रतिपत्  · द्वितीया  · तृतीया  · चतुर्थी  · पञ्चमी  · षष्ठी  · सप्तमी  · अष्टमी  · नवमी  · दशमी  · एकादशी  · द्वादशी  · त्रयोदशी  ·...
  • अभवत् ।भग्नः अभवत् । देवालये प्रतिदिनं प्रातः पूजा भवति। कदाचित् रात्रौ षष्ठी, दीपः इत्यादि पूजा अपि प्रचलन्ति । विविधप्रदेशेभ्यः जनाः अत्र आयन्ति । सर्वधर्मीयाः...
  • स्थाने षष्ठी क्वचिद् भवेत् । चतुथ्र्यो अपि षष्ठी स्यानित्यमेकबहुत्वयोः ।। तादर्थे तु चतुथ्यः स्यादेकत्वे सा विकल्पिता। वधात् परस्य ङे स्थाने षष्ठी ङयि च...
  • ज्ञात्वा तस्य संशयः दूरङ्गतः । भोजनसमये चन्द्रहासस्य वामपादं पश्यति, तत्र षष्ठी अङ्गुली नासीत् । तदा तु सः चन्द्रहासः एव इति निश्चितम् अभवत् । “मया किञ्चित्...
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

भारतीयभूसेनामार्टिन् लूथर् किङ्ग् (ज्यू)मम्मटःनरेन्द्र मोदीथ्यालियम१४६८ताम्रम्२८ जनवरीमहाराष्ट्रराज्यम्माण्डव्यःततः स विस्मयां - 11.14लिस्बनसंस्कृतसाहित्यशास्त्रम्जडभरतःछत्राकम्श्येनःश्रीसोमनाथसंस्कृतविश्वविद्यालयः३१ दिसम्बरजार्जिया (देशः)हेनरी ५आगस्टस कैसरआजाद हिन्द फौज्रत्नावलीविष्णुः१२०४यूनानीभाषाभासःअधिवर्षम्नृत्यम्भर्तृहरिःसंयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)शल्यचिकित्साअभिज्ञानशाकुन्तलम्पुर्तगालीभाषादशरथःचाणक्यःपुरुषसूक्तम्नोकियामईसिङ्गापुरम्पुराणलक्षणम्कोट ऐवरी (ऐवरी कोस्ट)विद्याधर सूरजप्रसाद नैपालअरिस्टाटल्रुय्यकःसंस्कृतयवनदेशःदक्षिण-आफ्रिकाकथामुखम्अष्टाध्यायीसागरःयज्ञःवाग्भटःसंयुक्तराज्यानिनिरुक्तमलेशियाविद्युत्ज्योतिराव गोविन्दराव फुलेद्रौपदी मुर्मूहिन्द-यूरोपीयभाषाःसंस्कृतवर्णमालानियोनछन्दःस्प्रिंग्फील्ड्पी टी उषा२६ मईअलेक्ज़ांडर ३रङ्गूनसिन्धुसंस्कृतिःजम्बुद्वीपःदेवनागरीमाइक्रोसाफ्ट्सिरियाअभिनेतानवरत्नानि🡆 More