चाणक्यः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "चाणक्यः" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • Thumbnail for चाणक्यः
    चाणक्यः(Chanakya) (क्रि.पू ३७०-२८३) मौर्यवंशप्रथमराज्ञः चंद्रगुप्तस्य मन्त्रीसहायक: च आसीत् । सः कौटिल्यः वा विष्णुगुप्तः इति नामभ्याम् अपि प्रसिद्धः...
  • लिखितः उद्ग्रन्थः वर्तते । अस्य प्रणेता अस्ति कौटिल्यः । अस्य अपरं नाम चाणक्यः इति । अस्मिन् ग्रन्थे राज्यशासनविषयः, राज्यकोशविषयः, करस्वीकरणविषयादयः...
  • Thumbnail for चन्द्रगुप्तमौर्यः
    मयुरपोषककुले एकः इति कथयन्ति। धननन्दः चन्द्रगुप्तमौर्यस्य पितरं कारागरे अक्षिपत्। चाणक्यः तक्षशीलायाम् आचार्यः आसीत्। सः अपि नन्दमहाराजेन अपमानित:। सः प्रतिक्रियाम्...
  • मुद्राराक्षसम् विशाखदत्तेन लिखितं संस्कृतनाटकम्। चाणाक्षः चाणक्यः धननन्दस्य निग्रहं कर्तुं चन्द्रगुप्तमौर्यम् उपकरोति। चन्द्रगुप्तः राज्ञा पर्वतकेन सह...
  • तस्य साम्राज्ये चोळपाण्ड्यचेरकलिङ्गदेशान् विहाय समस्तभारतम् अन्तर्भूतम्। चाणक्यः एव तस्य मुख्यमन्त्री अवर्तत। अनेके यवनराजाः तस्य मित्राणि आसन्। सेल्युकस्...
  • Thumbnail for मौर्यसाम्राज्यम्
    कलिङ्गं जितवान् क्रि.पू. 265, मुख्यलेखः : चन्द्रगुप्तमौर्यः मुख्यलेखः : चाणक्यः चन्द्रगुप्तमौर्यः (यवनभाषा|Σανδρόκυπτος) (३२३-२९८ ई.पू) एक: महान् सम्राट्...
  • Thumbnail for बालभारतम्
    नीवार-प्रसृतिंपचैश्च मुनिभिर्यद्वा त्रयीध्यायिभिः, सेव्यं-भव्यमनोभिरर्थपतिभिस्तद् वै महाभारतम्।।‎ बिहारराज्यम् पटना चाणक्यः हनुमन्नाटकम् १.३२ २.४३ १.१७ १.१९...
  • संशयाकुलो भृशं पीडयति स्म । तदानीं चाणक्यः पाटलिपुत्रमधिवसति स्म । नन्दस्य प्रजापालनप्रवृतौ हीनतामवलोक्य चाणक्यः खिन्न आसीत्। एकदा ज्योतिविदो वेषेण स...
  • महौजसा ॥ अस्मिन् नाटके चाणक्यस्य प्रधानं पात्रम् । चणकः चाणक्यस्य जनकः । चाणक्यः साङवेदाध्यायी, ज्योतिश्शास्त्रे नीतिशास्त्रे च पारङ्गतः आसीत् । एतस्य विष्णुगुप्तः...
  • Thumbnail for हैदराबाद्-नगरम्, भारतम्
    युरेका पञ्चतारोपहारवसति गृहेषु अनेकविधाहारसेवनं साध्यमस्ति । अलम्पना, चाणक्यः, हनिमेक् फास्टफुड्, गङ्गाजमुना इत्यादीनि अनेकानि उपाहारगृहाणि अत्र सन्ति...
  • स्फुरदधर-मणि-व्याज-नीराजनेन । लब्धो लीलाकटाक्षैर्मनसिज-कलभो वर्तते दुर्निवारो देव्या लब्धप्रसादः कल-मणि-रशना-डिग्डिमारोहणेन॥ ५.२२ बिहारराज्यम् पटना चाणक्यः हनुमन्नाटकम्...
  • कवीनाम् अस्तुव्यामोहशान्तिः सृजतु हृदि मुदं निश्चलां चन्द्रचूडः॥ कौमुदीमहोत्सवः संस्कृतम् चाणक्यः हनुमन्नाटकम् १.७ १.१९ १.२२ २.१८ २.२० २.३४ १.१०...
  • संस्कृतनाट्येषु प्रहसन-मुकुटमिव राजते भगवदज्जुकीयम् । विबुधानन्दम् चण्डकौशिकम् चाणक्यः हनुमन्नाटकम् अयमेव महेन्द्रवर्मणः प्रहसनस्यापि लेखक इति राघवन् रंग २ पृष्ठे...
  • जनाः अस्य प्रयोगं कुर्वन्ति स्म । प्राचीनभारते दार्शनिकः रणनीतिज्ञश्च चाणक्यः अर्थशास्त्रं, देशस्य शासनं कथं कर्तव्यमिति महान् पुस्तकं अर्थशास्त्रं लिखितवान्...
  • स्तुतिभाजनतामेवार्हति नाट्यकृत् तथाभूतं धर्मवीररसमङ्गीकृत्य निबध्नन्। वाराणसी शिवः चाणक्यः हनुमन्नाटकम् अनु० ११५.७१ मित्रे चर्षौ-पा० स० ६/३/१३० प्रस्कण्व-हरिचन्द्रावृषी-पा०...
  • Thumbnail for चन्द्रप्रकाश द्विवेदी
    अस्ति । तस्मिन् धारावाहिके सः मुख्यनायकस्य चाणक्यस्य अभिनयम् अकरोत् । चाणक्यः (C. ३७० – C. २८३ BCE) उत्कृष्टः शिक्षकः, दार्शनिकः, देशभक्तः च आसीत् ।...
  • Thumbnail for पराशरऋषिः
    पराशरीयपुराणम्‌ (माधवाचार्यः उल्लेखं कृतवान्), 7. पराशरौदितं नीतिशास्त्रम्‌ (चाणक्यः  उल्लेखं कृतवान्), 8. पराशरोदितं, वास्तुशास्त्रम्‌ (विश्वकर्मा उल्लेखं...
  • बहुधा हेमन्तवर्यः स्ववचनानां कारणेन विवादेषु अपि भवति। (पूर्वोत्तरस्य चाणक्यः) इत्यनेन नाम्ना अपि सः ज्ञायते, भाजपादलस्य "कांग्रेस मुक्त अभियान" इत्यस्य...
  • समावेशः । यथाऽनुमीयते ग्रन्थस्यास्य सङ्ग्रहीता कश्चिदपर एवं कविने तु। चाणक्यः । सैव स्थितिः राजनीतिसमुच्चयस्य वृद्धचाणकस्य च ।। एषा हि सुन्दरपाण्ड्यस्य...
  • Thumbnail for प्रतिज्ञाकौटिल्यम्
    प्रतिज्ञाकौटिल्यम्   चाणक्यः लेखकः जग्गू वकुलभूषणः देशः भारतम् भाषा संस्कृतम् प्रकारः रङ्गमञ्चीयाभिनवशैली...
  • इति |  चाणक्यः वृषलो मां द्रष्टुमिच्छति । चैहीनरे, न खलु वृषलश्रवणपथं गतोऽयं मत्कृतः कौमुदीमहोत्सवप्रतिषेधः |  कञ्चुकी-आर्य, अथ किम् ।  चाणक्यः-(सक्रोधम्
  • चाणक्यः, पुं, (चणकस्य गोत्रापत्यम् । “गर्गा- दिभ्यो यञ् ।” ४ । १ । १०५ । इति यञ् ।) मुनिविशेषः । तत्पर्य्यायः । द्रोमिणः २ अंशुलः ३ । इति त्रिकाण्डशेषः
  • चाणक्यः मौर्यवंशप्रथमराज्ञः चंद्रगुप्तस्य मन्त्रीसहायकोच आसीत् | सो प्राचीनभारतस्य प्रसिद्धतम कूटनीतिज्ञोऽभवत् | तेन सहायतया हि चन्द्रगुप्तेन नन्दराज्ञम्
  • भ्राता- भगिनि हे, भगिनि हे मम विदुषी सौम्या भगिनि हे..!! भगिनी- त्वं चतुरः चाणक्यः भव..!! त्वं वीर-शिवाजी सदृशो भव..!! सर्वासु कलासु पारगः भव..!! कामये अहं
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

८ अगस्तमहाभारतम्सनकादयः१८१५१०२४नैषधीयचरितम्माहेश्वरसूत्राणिज्ञानविज्ञानतृप्तात्मा...गयानाबोलिवियाशाका जूलूवराङ्गम्विकिपीडियाआश्चर्यचूडामणिः११ मार्चभूटानअरबीभाषाआर्यभटःअधिगमःब्रह्मगुप्तःशार्दूलविक्रीडितच्छन्दःमय्यावेश्य मनो ये मां...तेलुगुभाषापुर्तगालीभाषामैत्रेयी पुष्पा२०१२धर्मसूत्रकाराःजापानी भाषामंगोलियाअन्ताराष्ट्रीयमहिलादिनम्मारिषस्योगःप्रपञ्चमिथ्यात्वानुमानखण्डनम्धर्मशास्त्रम्शृङ्गाररसः९२७१० अप्रैलवटवृक्षःमेलबॉर्नआयुर्वेदःमाण्डूक्योपनिषत्मम्मटःपाकिस्थानम्९ दिसम्बरविष्णुपुराणम्गो, डोग। गो!विज्ञानेतिहासःकर्कटरोगःक्रैस्तमतम्अलङ्काराःन्यायदर्शनम्वनस्पतिविज्ञानम्ममता ब्यानर्जीधर्मक्षेत्रे कुरुक्षेत्रे...भरतः (नाट्यशास्त्रप्रणेता)ईरानअङ्गोलाकैवल्यपादःनक्षत्रम्कगलिआरीअर्थशास्त्रम् (शास्त्रम्)धारणाएरासिस्ट्राटस्दशकुमारचरितम्स्वामी दयानन्दसरस्वतीअष्टाङ्गयोगःविद्युदणुःयुनिकोड१०५६मनःजहाङ्गीरमेल्पुत्तूर् नारायणभट्टःकिरातार्जुनीयम्🡆 More