विष्णुः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "विष्णुः" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • Thumbnail for विष्णुः
    विष्णुः सनातनधर्मस्य मुख्यदेवतासु अन्यतमः अस्ति, यः नारायणः हरिः इति अपि प्रसिद्धः अस्ति। समकालीनहिन्दुधर्मस्य अन्तः प्रमुखपरम्परासु अन्यतमस्य वैष्णववादस्य...
  • श्लोकः । आदित्यानाम् अहं विष्णुः ज्योतिषां रविः अंशुमान् मरीचीः मरुताम् अस्मि नक्षत्राणाम् अहं शशी ॥ २१ ॥ अहम् आदित्यानां विष्णुः, ज्योतिषाम् अंशुमान् रविः...
  • Thumbnail for विष्णुः पण्ड्या
    विष्णुः पण्ड्या आत्मानं गुर्जरविश्वनिवासित्वेन सम्बोध्यमानः कश्चन पत्रकारः, चरित्रलेखकः, कविः, नवलकथाकारः, लेखकः, राजकीयविश्लेषकः, इतिहासकारश्च वर्तते।...
  • Thumbnail for लक्ष्मीः
    देवी लक्ष्मीः - सम्पदधिदेवता लक्ष्मीः विष्णोः पत्नी । त्रिमूर्तिषु विष्णुः जगतः स्थितिकारकः अर्थात् रक्षकः । जगद्रक्षणाय सम्पद् / ऐश्वर्यम् अपेक्षितम्...
  • महापुराणेषु अन्यतमम् अस्ति | इदं पुराणं साक्षात् कूर्मावतारी भगवान् विष्णुः नारदम् उपदिष्टवान् इति श्रूयते | नारदमहर्षिः सूतमुनिम् इदम् उपदिष्टवान्...
  • Thumbnail for ब्रह्मा
    ब्रह्मा जगतः प्रवर्तकः । जगतः पालनकर्ता विष्णुः,संहारकर्ता शिवः तथैव ब्रह्मा सृष्टिकर्तारूपेण स्थितः। वैदिकदेवता प्रजापतेः साकं अस्य अभेदः कल्पितुं शक्यते।...
  • Thumbnail for ओणम्
    एतदर्थं विष्णोः साहाय्यं प्रार्थितम्। विष्णुः अवकाशं प्रतीक्षमाणः आसीत् । कदाचित् महाबली अश्वमेधयागम् आरब्धवान्। तदा विष्णुः वामनवेषं धृत्वा यागमन्डपम् आगतवान्।...
  • निर्वाच्यते। तया सृष्ट्यादौ त्रिमूर्तयः सृष्टाः। चतुर्मुखब्रह्मा सृष्टिकार्ये,विष्णुः पालनकर्मणि,महेश्वरः लयकार्ये च नियुक्तवान् तया एव। देवः सर्वज्ञः सर्वशक्तः...
  • (MatsyaPurana)-ब्रह्माण्ड-वायु-विष्णुपुराणानि । महाप्रलयावसरे भगवान् श्री विष्णुः मत्स्यावतारं ('मत्स्यावतारिणं देवं मत्स्याकारं प्रकल्पयेत्')धृत्वा मनुम्...
  • Thumbnail for गरुडपुराणम्
    हिन्दुनाम् अन्त्येष्ट्यां क्रियते। अष्टादशपुराणेषु अन्यतमं भवति गरुडपुराणम्। विष्णुः गरुडं प्रति उक्तमिदं तावत् १९००० श्लोकात्मकं इति नारदपुराण-भागवतपुराणादिषु...
  • होहौवसम्बुद्ध्याह्वानयोर्मती। विधातरि क्रमाद्विष्णावोऔशब्दावनव्ययौ॥“- हेमकोशः विष्णुः अनन्तः शब्दः भूमिः “औशब्दः कथितो हूतौ तथा सम्बोधनेऽपि च। स्त्री तु विश्वम्भरायां...
  • Thumbnail for उ
    नेत्रे हरमौलौ हरे हरौ – नानार्थरत्नमाला क्षत्रियः नेत्रम् ईश्वरस्य शिरः विष्णुः उ सम्बोधन रोषोक्त्योरनुकम्पानियोगयोः। पदस्य पूरणे पादपूरणेऽपि च दृश्यते...
  • Thumbnail for ए
    दिनादौ मणिकुट्टिमे॥“ – नानार्थरत्नमाला तेजः जलम् रात्रिः हर्म्योदरम् विष्णुः आकाशः एकादश(एकादश संख्यायां) प्राथःकालः मणिकुट्टिमः( रत्नवेदिका ) “ए...
  • Thumbnail for बलिचक्रवर्ती
    विभीषणः इत्यादयः अनेकाः पुत्राः आसन् । विष्णुः एतं पातालं प्रति नुदन् आसीत् तदा खिन्नं बलिं दृष्ट्वा विष्णुः 'श्रोत्रियेण विना श्राद्धः, विनाश्रद्धया...
  • तालु"-सिद्धान्तकौमुदी। “जो ना मृत्युञ्जये जन्यां तातमात्रे जनार्दने”- मेदिनीकोशः विष्णुः मृत्युञ्जयः जननम् तातः “जकारो गायने प्रोक्तो जयने जः प्रकीर्तितः”- हारावलिः...
  • ।स्पृष्टं प्रयतनं स्पर्शानाम्”। सि० कौ० । एषः अल्पप्राणवर्णः अस्ति । ब्रह्मा विष्णुः महेश्वरः मन्मथः अग्निः वायुः यमः सूर्यः आत्मा दक्षब्रह्मा मयूरः मनः बुद्धिः...
  • सबन्धुसैन्यः सविशेषदृश्यां प्रत्याययौ विश्वपतिः पुरीं स्वाम् " याद० २०-९६ विष्णुः हरः पक्षी वायुः सर्पः चन्द्रः(समासे एषः वर्णः पूर्वपदे सति) सह छन्दःशास्त्रे...
  • अकुहविसर्जनीयानां कण्ठः " -सि० कौ "हः शङ्करे हरौ हंसरणरोमाञ्चवाजिषु । गर्वे प्रचेतसि" विष्णुः परशिवः हंसः युद्धम् रोमञ्चः अश्वः गर्वः "हः कोपे वारणे हश्च तथा शूली प्रकीर्तितः"...
  • Thumbnail for परशुरामः
    षष्ठोऽवतारः। महापराक्रमशालियोद्धाऽस्ति। उन्मत्तानां क्षत्रियाणां नाशनार्थं विष्णुः इदानीन्तनस्य वैवस्वतमन्वन्तरस्य नवदशे त्रेतायुगे परशुरामस्य रूपेण अवतारं...
  • ब्रह्मविष्ण्वीशकमठेष्वङ्गणे रणे। गौरवेऽन्तःपुरे हेतौ भूषणेऽङ्घ्रावुमेज्ययोः॥ विष्णुः वासुदेवः ब्रह्मा चतुर्मुखः परमेश्वरः महादेवः कूर्मः प्राङ्गणम् युद्धम्...
  • विज्ञानमात्रेणसर्व्वज्ञत्वं प्रजायते ।। ३ ।। सूत उवाच सारात्सारो हि भगवान् विष्णुः सर्गादिकृद्विभुः । ब्रह्माहमस्मि तं ज्ञात्वा सर्व्वज्ञात्वं प्रजायते ।।
  • विष्णुः, पुं, अग्निः । इति शब्दमाला ॥ शुद्धः । वसुदेवता । इति धरणिः ॥ (द्वादशादित्या- नामन्यतमः । यथा, महाभारते । १ । ६५ । १६ । “एकादशस्तथा त्वष्टा द्वादशो
  • माध्वमतेन ईशस्वरूपं वर्णयत। माध्वमते विष्णुः एव ईशपदार्थः।सः स्वतन्त्रः।सः सर्वोत्कृष्टः।तदर्थम् इदं प्रमाणम् द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।
  • १. नाहत्वा समरे शत्रुं विष्णुः प्रतिनिवर्तते । (उत्तरकाण्डः २७/१८)
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

हंसःभारविःमहम्मद् हनीफ् खान् शास्त्रीमलागाहर्षचरितम्एतच्छ्र्त्वा वचनं - 11.35तक्रम्१९०८विज्ञानम्सु (उपसर्गः)दर्शनानिअफगानिस्थानम्२१०कृष्णः८५३शृङ्गारशतकम्अग्निपुराणम्ऋग्वेदःघटप्रभाटाउन्सविलगुरूनहत्वा हि महानुभावान्...धृतराष्ट्रःरक्तम्धर्मःभारतेश्वरः पृथ्वीराजःतर्कसङ्ग्रहःसचिन तेण्डुलकरसंस्कृतसाहित्यशास्त्रम्गौतमःडडेल्धुरामण्डलम्कार्पण्यदोषोपहतस्वभावः...वेदःद्वितीयविश्वयुद्धम्६७५विश्वगुणादर्शचम्पूविहाय कामान्यः सर्वान्...नागार्जुनःसरस्वतीकण्ठाभरणविद्यापीठम्प्रत्याहारःशतपथब्राह्मणम्लोकसभामम्मटःजलमालिन्यम्अक्षौहिणीव्याकरणम्१७७३पारस्करगृह्यसूत्रम्१११७स्पेन्वल्लभाचार्यःवेष्ट्-इण्डीस्कठोपनिषद्वर्णाश्रमव्यवस्थादधिछन्दः१५३०भगवद्गीतापुराणम्वराहमिहिरःलातिनीभाषामलयाळम्यस्मान्नोद्विजते लोको...सुन्दरकाण्डम्सिक्किमराज्यम्ईश्वरः सर्वभूतानां...कन्नडभाषाकेनोपनिषत्धर्मशास्त्रम्प्रश्नोपनिषत्कर्मण्येवाधिकारस्ते...वन्देभारतद्रुतयानम्५ अक्तूबर🡆 More