वामनः

यह पृष्ठ अन्य भाषाओं में उपलब्ध नहीं है।

अस्मिन् विकि-जालस्थाने "वामनः" नामकं पृष्ठं विद्यते । अन्यपरिणामाः दृश्यन्ताम्

दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)
  • वामनाद्याश्च पण्डिताः ॥ इति पद्येन काश्मीरस्य राज्ञः जयापीडस्य आस्थाने वामनः आसीदिति ज्ञायते । एकः महान् आलङ्कारिकः, वैय्याकरणः च वर्तते । एतस्य कालांशः...
  • Thumbnail for ओणम्
    यद् याच्यते तत् दातव्यम् एव इति तु यागनियमः। अतः वामनः यत् याचेत तत् दातुं सिद्धः आसीत् महाबली। वामनः त्रिपादपरिमितां भूमिं याचितवान्। महाबली दानम् अङ्गीकृत्वान्।...
  • Thumbnail for आषाढमासः
    चान्द्रमानदिनदर्शिकायाम् अयं मासः अमावास्यायाम् आरप्स्यते । वैष्णवदिनदर्शिकायां वामनः अस्य मासस्य अधिपतिः । अस्य मासस्य पूर्णिमादिने गुरुपूर्णिमा आचर्यते । एतस्मात्...
  • मूर्धा -सि० कौ० “टः पुमान् वामने पादे निःस्वनेऽपि क्वचिन्मतः” – मेदिनीकोशः वामनः पादः निस्वनति(शब्दः) “पुमान् करटे धूमे चापेऽर्ककिरणे ध्वनौ। कवाटावर्तयोस्सूनौ...
  • मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः । रामो रामश्च रामश्च कृष्णः कल्किश्च ते दशः ॥ दशावताराः के के- 1. मत्स्यः (सरलशरीरम्, जलेन विना न जीवेत्) 2. कूर्मः...
  • सन्ति । तत्र प्रथम ५ अध्यायान् जयादित्यः लिखितवान् । अन्तिमाऽध्यायत्रयं वामनः लिखितवान् । वामनेन लिखितः भागः अतीव प्रौढतरः वर्तते । पुनरेतस्य उपरि न्यासमञ्जरीव्याख्या...
  • शिमुकेनान्ध्रभृत्यकुलोत्पन्नेन सहास्याभेदं कल्पयन्तोऽस्य समयं विक्रमप्रथमशतकं कल्पयन्ति । वामनः स्वग्रन्थे शूद्रकं स्मरति । वामनपूर्ववर्त्ती दण्डी स्वीये काव्यादर्शे ‘लिम्पतीव...
  • विद्यानाथोऽवैषम्येण भणनं समता (Samata)- इत्यकथयत् । मार्गाऽभेदस्समता- इति वामनः, अविषमबन्धत्वं समता इति दण्डी च निरवोचताम् । वदान्यतरुमञ्जरी सुरभयश्श्रवः...
  • Thumbnail for बलिचक्रवर्ती
    इति शुक्राचार्यः विवृणोति । शुक्रबल्योः संवादः भवति । बलितः दानं प्राप्य वामनः तस्मै एककल्पप्रयाणस्य दीर्घायुं दत्तवान् । एतस्मिन् वैवस्वतमन्वन्तरस्य अनन्तरस्य...
  • कुबेरः सोमः कामः गायत्री अदितिः उषा सरस्‍वती मत्‍स्‍यः कूर्मः वराहः नृसिंहः वामनः परशुरामः रामः कृष्‍णः बुद्घः कल्‍किः गणेशः पार्वती कार्त्तिकेयः सीताः हनूमान्...
  • Thumbnail for विष्णुः
    हिरण्याक्षं हत्वा भुवम् अरक्षत्। नृसिंहः - नारयणः असुरं हिरण्यकशिपुम् अमारयत्। वामनः - दानशूरस्य बले: गर्वहरणं कृत्वा तम् पातालं प्रति प्रेषितवान्। परशुरामः...
  • सरस्‍वती देवी(मयूर:) विष्‍णो: दशावतारा: मत्‍स्‍यः कूर्मः वराहः नृसिंहः वामनः परशुरामः रामः कृष्‍णः बुद्घः कल्‍किः(श्वेताश्व:) अन्‍ये गणेशः(मूषक:)...
  • रीतिसम्प्रदायस्य प्रतिपादकः प्रधानाचार्यो वामनः अस्ति । अस्य काव्यालङ्कारसूत्रनाम्ना ग्रन्थः स्वोपज्ञवृत्तिसहितः प्रसिद्धः । अस्मिन् ग्रन्थे काव्यात्मरूपेण...
  • Thumbnail for अलङ्काराः
    काव्यशरीरस्य सौन्दर्यमभिवर्धयन्तीति कथयामास । सः रसमपि रसवदलङ्काररुपेण पर्यगणयत् । वामनः काव्यालङ्कारसूत्रवृत्तौ काव्यस्यात्मा रीतिरिति, अलङ्काराः काव्यसौन्दर्यमतिशाययन्तीति...
  • ‘आग्रहपरिग्रहादपि पदस्थैर्व्यवसायः, तस्मात्पदानां परिवृत्तिवैमुख्यं पाक इति वामनः । ‘इयमशक्तिर्न पुनः पाकः’ इत्यवन्तिसुन्दरी । हेमचन्द्रः देशीयनाममालायाम्...
  • रीतिमतं प्रथमं दण्डिनैवाऽऽविष्कृतं तथापि तस्य हेतुवादबलेन दार्ढ्यसम्पादको वामनः एव । सः विशिष्टा (गुणसहिता) पदरचना रीतिरिति, सूक्ष्मैस्तन्तुभिः रज्जुरिव...
  • Thumbnail for अवधानकला
    चित्तैकाग्र्यम् अवधानम् इति वामनः काव्यालङ्कारसूत्रवृत्तौ उल्लिखति। अवधानम् इत्यस्य व्युत्पत्तिलभ्यः अर्थः एकाग्रता इति। तथापि भारतीयसंस्कृतौ अवधानं कलारूपेण...
  • Thumbnail for हळेबीडु
    कर्णाटकसर्वकारवसतिगृहं, होटेलमयूर हळेबीडु नन्दी गणेशः विष्णुः अर्जुनः वराही वामनः होय्सळेश्वरदेवालयः होय्सळेश्वरदेवालयस्य शिल्पकृतिः हळेबीडु होय्सळेश्वरदेवालयः...
  • यत्र भवति तत् शास्त्रकाव्यम् । उभयत्रापि काव्यशास्त्रयोर्लक्षणानि भवन्ति । वामनः काव्यालङ्कारसूत्रवृत्तौ गद्यपद्यात्मकं काव्यं निबध्दाऽनिबध्दभेदेन द्विधा...
  • भिन्नं द्विधा समासोक्तिर्वक्रोक्तिश्चेति वाङ्मयम्।। दण्डिनः सूत्रमादाय एव वामनः अग्रे वृद्धिं प्राप्नोति इति केचति् वदन्ति। प्रायो भामहादर्वाचीनाः सर्वे...
  • प्रीयतान्देव देवेश मम नित्यञ्जनार्दन ॥१३ वामनो बुद्धिदो दाता द्रव्यस्थो वामनः स्वयं ।१४ वामनः प्रतिगृह्णाति वामनो मे ददाति च ॥१४ द्रव्यस्थो वामनो नित्यं वामनाय
  • वामनः, पुं, (वामयति वमति वा मदमिति । वम + णिच् + ल्युः ।) दक्षिणदिग्गजः । (यथा, भागवते । ५ । २० । ३९ । “तदुपरिष्टाच्चतसृष्वाशास्वात्मयोनिनाखिल- जगद्गुरुणा
  • चक्रधरस्य एताम् धर्मशकटीम् दग्धुम् समभ्युद्यतो पावकः नीलशाद्वलतया दर्भे शनैः वामनः शुष्यति। वह्नि वातेनाकुलित शिखापरिगतःक्रमेण चक्रम् आगतो नेमीमण्डलमण्डलीकृतवपुः
  • दर्शयन् वदति - 'विष्णुः इष्टसाधनार्थं क्वचित् त्रिविक्रमः जातः, पुनरन्यदा वामनः । वराहावतारः तेन आश्रितः, मत्स्यकूर्माद्यवताराः अपि अवलम्बिताः । नृसिंहः
दृश्यताम् (पूर्वतनम् २० | ) (२० | ५० | १०० | २५० | ५००)

🔥 Trending searches on Wiki संस्कृतम्:

१६८७८९१६२७१७७५२३०४८६८९१२४७१००९२६४८९७४९६१२५५५५१९५३७६०२६०६६२११३९१४०८३४३१२१३१४२१२१५७४२५८१२९४१३६३९०८४७८१२८४१७५६१२३३११८८३८९४२४१२७३१८२७५१३०६२६२४१२५२८१५८५४८५२२०१०६४१३७०३३३११४२६१४१८०४२२८५१४१५५१७०४११२६३४४७३८११४५८९६२७८१३२७१७६५१४८९९६४६१२१६७४१८१९७४२११५०३२९१२२४४२५५०७५२४४९८५६६🡆 More