काशिका

पाणिनेः अष्टाध्यायी ग्रन्थस्य कृते ३० अधिकवृत्तयः सन्ति । परन्तु तेषु ग्रन्थेषु अतीवप्रसिद्धः काशिका । काशीनगरे लिखितः ग्रन्थः इति कारणात् अस्य काशिका इति नाम आगतम् । अस्मिन् ग्रन्थे ८ अध्यायाः सन्ति । तत्र प्रथम ५ अध्यायान् जयादित्यः लिखितवान् । अन्तिमाऽध्यायत्रयं वामनः लिखितवान् । वामनेन लिखितः भागः अतीव प्रौढतरः वर्तते । पुनरेतस्य उपरि न्यासमञ्जरीव्याख्या, पदमञ्जरीव्याख्या इति व्याख्यानद्वयं वर्तेते ।


काशिका

Tags:

अष्टाध्यायीजयादित्यःन्यासमञ्जरीपदमञ्जरीव्याख्यापाणिनिःवामनः

🔥 Trending searches on Wiki संस्कृतम्:

रीतिसम्प्रदायःसिद्धिं प्राप्तो यथा ब्रह्म...२५ अप्रैल४४४भारतीयराष्ट्रियकाङ्ग्रेस्प्राणायामःनासिकामामितमण्डलम्नलः१७३९नासतो विद्यते भावो...पाणिनीया शिक्षा१६१५परित्राणाय साधूनां...वार्तकीएप्पल्बांकुडामण्डलम्हेन्री बेक्वेरलमीमांसादर्शनम्इस्रेलमनसा, पञ्जाब्विकिपीडियाद हिन्दूविल्हेल्म् कार्नार्ड् रोण्ट्जेन्आर्गनसङ्गीतम्आदिशङ्कराचार्यःपक्षिणःसागरःचक्रापुराणम्शाब्दबोधः२६ सितम्बरलीथियम्वर्षःद्वितीयविश्वयुद्धम्सावित्रीबाई फुलेविपाशाइण्डोनेशियाभारतेश्वरः पृथ्वीराजःसोडियमबिजनौरपीठम्१० जनवरीमैथुनम्स्वामी विवेकानन्दः१५१४मयि सर्वाणि कर्माणि...जिम्बाबवेध्शरीरं च रक्तवाः स्रोतकारगिलयुद्धम्४ जुलाईअरुणाचलप्रदेशराज्यम्धावनक्रीडाक्षेमेन्द्रःसिरिया९९१आकाशवाणी(AIR)०४. ज्ञानकर्मसंन्यासयोगःमानवविज्ञानम्फाल्गुनमासःकालिदासःटोनी ब्लेयरलाओस१८०७कलिङ्गद्वीपःराँचीचार्वाकदर्शनम्प्रकरणम् (दशरूपकम्)आर्यभटःपूजा हेगड़ेबीभत्सरसः🡆 More