मिथकशास्त्रम्

मिथकशास्त्रं इतिहासपुराणमनोविज्ञानानां मिश्रणम् ।

त्रिमूर्ति

वैदिक देवा:

श्रीमन्नारायणस्य अवताराः

अन्‍याः

Tags:

मिथकशास्त्रम् त्रिमूर्तिमिथकशास्त्रम्

🔥 Trending searches on Wiki संस्कृतम्:

भट्ट मथुरानाथशास्त्रीसंशोधनस्य प्रयोजनानिवारेसेअजः२९ मईशुनकः७९बट्टीपग्लियावैशेषिकदर्शनम्मध्यमासंस्कृतम्वुल्फगांग केट्टेर्लेविकिसूक्तिःसर्वमेतदृतं मन्ये...मल्लक्रीडानव रसाःजयपुरम्चक्रवातःवायुमण्डलम्१६८७भारविःधर्मशास्त्रम्विकिः१५४०विदुरःचीनदेशःभाषाविज्ञानम्ऐडहोस्कान्दिच्चीमालतीमाधवम्अभयं सत्त्वसंशुद्धिः...वावापृथ्वीमीराबाईबुस्तो अर्सिज़ियोग्रेगोरी-कालगणनासूर्ययजन्ते सात्त्विका देवान्...हिन्द-आर्यभाषासु अकार-विलोपनम्जुलाई ७२८५सरस्वतीनदी१८२युद्धपुरस्काराःमदर् तेरेसारवीन्द्रनाथ ठाकुरऋग्वेदःनाभागरिपब्लिकन् पक्षःन तदस्ति पृथिव्यां वा...धातुविमर्शःजातीतरुमानगरम्भारतीयसंस्कृतिःबिहारीभाषाःनक्षत्रम्आर्यभटःमन्वन्तरम्अग्रिजेन्तोधारणा२१ नवम्बर१८०३सुश्रुतः🡆 More