२३ अक्तूबर: दिनाङ्क

}

२३ अक्तूबर-दिनाङ्कः ग्रेगोरीयन-पञ्चाङ्गानुसारं वर्षस्य द्विशताधिकषण्णवतितमं (२९६) दिनम् । लिप्-वर्षानुगुणम् द्विशताधिकसप्तनवतितमं (२९७) दिनम् एतत् । एतस्मात् दिनात् वर्षान्ताय ६९ दिनानि अवशिष्टानि ।

इतिहासः

मुख्यघटनाः

जन्म

मृत्युः

पर्व, उत्सवाः च

बाह्यानुबन्धाः

Tags:

२३ अक्तूबर इतिहासः२३ अक्तूबर मुख्यघटनाः२३ अक्तूबर जन्म२३ अक्तूबर मृत्युः२३ अक्तूबर पर्व, उत्सवाः च२३ अक्तूबर बाह्यानुबन्धाः२३ अक्तूबर

🔥 Trending searches on Wiki संस्कृतम्:

द टाइम्स ओफ इण्डिया१०२७सेलेनियमनक्षत्रम्विश्वनाथः (आलङ्कारिकः)महाभाष्यम्ईश्वरःइण्डोनेशियाइन्द्रियाणां हि चरतां...प्रस्थानत्रयम्पेलेसङ्गणकम्श्किरातार्जुनीयम्१६०शुनकःनार्थ डेकोटावलसाडमण्डलम्१७५८पुरुषोत्तमयोगःपी टी उषा१७१२अस्माकं तु विशिष्टा ये...मार्च १४महम्मद् हनीफ् खान् शास्त्रीसंस्कृतभारत्याः कार्यपद्धतिः१९०२बहामासव्यामिश्रेणेव वाक्येन...उपनिषद्नादिर-शाहःढाकाअग्रिजेन्तो२०११लेलिह्यसे ग्रसमानः...१७८१साङ्ख्यदर्शनम्कुचःचितकारा विश्वविद्यालयभारतीयप्रौद्यौगिकीसंस्थानम्, बोम्बेजनवरी १८सिन्धुसंस्कृतिःसितम्बर ६१७८८ताजमहलइन्दिरा गान्धीभारतसर्वकारः८९२काव्यालङ्कारयोः क्रमिकविकासः१३८७चीनदेशःमामुपेत्य पुनर्जन्म...ज्योतिषम्१०९०कुतस्त्वा कश्मलमिदं...रजनीशःपाणिनीया शिक्षावेदः2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चयोगःअगस्त २४ह्रीपुत्रःउत्तररामचरितम्क्रिकेट्-शब्दावली१२१३अण्टार्क्टिकाविद्या🡆 More