१८९६

१८९६ तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

घटनाः

जनवरी-मार्च्

    अस्मिन् वर्षे जनवरिमासस्य २३ तमे दिनाङ्के (एक्स्-रे) वैद्यकीये क्षेत्रे क्ष-किरणक्रमस्य संशोधकः विल्हेल्म् कार्नार्ड् रोण्ट्जेन् क्ष-किरणानां विषये सार्वजनिकरूपेण भाषणम् अकरोत् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

    अस्मिन् वर्षे फ्राङ्क्फर्ट्-प्रदेशीयः वैद्यः लूयिरेन् नामकः विश्वे एव प्रथमवारं हृदयस्य सीवनम् अकरोत् ।
    अस्मिन् वर्षे सिकागोप्रदेशीयः वैद्यः एमिलिग्रब्ब् नामकः विश्वे एव प्रथमवारं स्तनस्य क्यान्सर्-रोगिणः "रेडियेषन् थेरपि" अकरोत् ।
    अस्मिन् वर्षे प्रसिद्धः कृषिविज्ञानी जार्ज् वाशिङ्ग्टन् कार्वर् बाल्ये स्वेन यत् शिक्षणं प्राप्तुम् अशक्यम् आसीत् तत् अन्यैः सर्वैः अपि कृष्णवर्णीयैः यथा प्राप्येत तथा करणीयम् इति विचिन्त्य अमेरिका-संयुक्त-संस्थानस्य दक्षिणप्रान्तम् अलबाम् अगच्छत् ।
    अस्मिन् वर्षे पूतिनाशकस्य प्रवर्तकः जोसेफ् लिस्टर् वैद्यवृत्तितः निवृत्तिं प्राप्नोत् ।
    अस्मिन् वर्षे रासायनिकचिकित्सायां तज्ञः पाल् एर्लख् "सीरं” संशोधनकेन्द्रे नियुक्तः जातः ।

जन्मानि

जनवरी-मार्च्

    अस्मिन् वर्षे जनवरिमासस्य ४ दिनाङ्के कन्नडस्य प्रसिद्धः साहितिः शम्बा जोशी जन्म प्राप्नोत् ।
    अस्मिन् वर्षे जनवरिमासस्य ३१ तमे दिनाङ्के कन्नडस्य प्रसिद्धः लेखकः द रा बेन्द्रे जन्म प्राप्नोत् ।

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

    अस्मिन् वर्षे नवेम्बर्-मासस्य १२ दिनाङ्के "भारतीय पक्षिशास्त्रस्य (अर्निथालजि) पितामहः” इत्येव प्रख्यातः भारतस्य सुप्रसिद्धः पक्षिप्रियः विज्ञानी डा. सालिम् अलिः जन्म प्राप्नोत् ।

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

Tags:

१८९६ घटनाः१८९६ अज्ञाततिथीनां घटनाः१८९६ जन्मानि१८९६ निधनानि१८९६ बाह्य-सूत्राणि१८९६ सम्बद्धाः लेखाः१८९६ग्रेगोरी-कालगणना

🔥 Trending searches on Wiki संस्कृतम्:

बुद्धप्रस्थबहूनि मे व्यतीतानि...शतपथब्राह्मणम्पाषाणयुगम्अन्ताराष्ट्रियः व्यापारःहर्षचरितम्मनसा, पञ्जाब्भारतीयभूगोलम्रामायणम्अविनाशि तु तद्विद्धि...सिलवासाप्राणायामःधान्यानिमार्जालः३०८१८९५चरकसंहिता४५४अन्तरतारकीयमाध्यमम्याज्ञवल्‍क्‍यस्मृतिःरीतिसम्प्रदायःमन्त्रःसूरा अल-फतिहा९५३माहेश्वरसूत्राणिविल्हेल्म् कार्नार्ड् रोण्ट्जेन्सलमान खानजैनधर्मःराँचीमदर् तेरेसाहर्षवर्धनःकरतलम्बाणभट्टःप्लावनम्१८१८संस्कृतसाहित्यशास्त्रम्प्रकरणम् (दशरूपकम्)रवीना टंडनवि के गोकाककोस्टा रीकाअन्ताराष्ट्रियमानकपुस्तकसङ्ख्या१४११ जूनईरान३४जलम्नैषधीयचरितम्सूरा अल-नासकामसूत्रम्अपरं भवतो जन्म...उपमेयोपमालङ्कारःऋग्वेदःवेदाविनाशिनं नित्यं...पी टी उषा१२३८१८१४इङ्गुदवृक्षःवर्षःक्षेमेन्द्रःमोल्दोवासेम पित्रोडापी वी नरसिंह राव्समयवलयःलेसोथो१८९२शुष्कफलानिमणिमालामेघदूतम्🡆 More