१८९०

१८९० तमं वर्षं ग्रेगोरी-कालगणनायाम् एकं साधारणवर्षम् आसीत् ।

१९८०
१९८० मुद्रणः
१९८० मुद्रणः
१८९०
१९८० मुद्रणः
१९८० मुद्रणः
१९८०
१९८० पत्रः
१९८० पत्रः
१८९०
१९८० मुद्रणः
१९८० मुद्रणः
१९८०
हरिणस्य उद्यानवनम्
हरिणस्य उद्यानवनम्
१८९० विनशः
स्विदेन् देशः
स्विदेन् देशः

घटनाः

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

अज्ञाततिथीनां घटनाः

    अस्मिन् वर्षे जर्मनीदेशीयः रसायनविज्ञानी एमिल् फिशर् नामकः "एन्जैन्" इत्येतेषां व्यवहारस्य विवरणार्थं "लाक् & की" नामकं तन्त्रम् एव समीचीनम् इति प्रत्यपादयत् ।
    अस्मिन् वर्षे जर्मनीदेशीयः बेह्रिङ्ग् तथा जापान्देशीयः किटसाटो नामकौ "रोगनोरोधकशक्तेः" विषये "प्रतिविष"सिद्धान्तं निरूपितवन्तौ ।
    अस्मिन् वर्षे भारतीयः प्रसिद्धः तत्त्वज्ञानी, दार्शनिकः श्री अरविन्दः ऐ सि यस् परीक्षायाम् उत्तीर्णः ।
    अस्मिन् वर्षे आनुवंशिकविज्ञानस्य सिद्धपुरुषः थामस् हण्ट् मार्गन् जान्-हाप्किन्स्-विश्वविद्यालये "डाक्टरेट्” प्राप्नोत् ।
    अस्मिन् वर्षे भारतस्य कर्णाटकराज्ये धारवाडमण्डले "कर्णाटकविद्यावर्धकसङ्घः" आरब्धः ।

जन्मानि

    अस्मिन् वर्षे कर्णाटके तुमकूरुमण्डलस्य गुब्बिग्रामे सुप्रसिद्धः कन्नडनाटककारः "गुब्बि" इत्यस्याः नाटकसंस्थायाः संस्थापकः गुब्बिवीरण्णः जन्म प्रप्नोत् ।

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

    अस्मिन् वर्षे डिसेम्बर्-मासस्य २१ अत्मे दिनाङ्के आनुवंशिकविज्ञानस्य प्रवर्तकः हर्मन् जोसेफ् म्यूल्लर् जन्म प्राप्नोत् ।

निधनानि

जनवरी-मार्च्

एप्रिल्-जून्

जुलै-सेप्टेम्बर्

अक्टोबर्-डिसेम्बर्

बाह्य-सूत्राणि

Calendopedia

सम्बद्धाः लेखाः

Tags:

१८९० घटनाः१८९० अज्ञाततिथीनां घटनाः१८९० जन्मानि१८९० निधनानि१८९० बाह्य-सूत्राणि१८९० सम्बद्धाः लेखाः१८९०ग्रेगोरी-कालगणना

🔥 Trending searches on Wiki संस्कृतम्:

गजःधर्मक्षेत्रे कुरुक्षेत्रे...करीना कपूरमार्कण्डेयःअक्तूबर १२भगवद्गीतासंस्काराःवक्रोक्तिसम्प्रदायःसचिन तेण्डुलकरराजविद्या राजगुह्यं...१३९४१८५२आङ्ग्लभाषाअदेशकाले यद्दानम्...१८८०रजतम्९४२मलयाळम्प्रलम्बकूर्दनम्टुनिशिया१८६२जार्जिया (देशः)१८५६१०५८सिलिकनह्नाटकम् (रूपकम्)मातामलागाप्रथम कुमारगुप्तःकोलकातासमासःजलमालिन्यम्लेखाबुधःअनुबन्धचतुष्टयम्शिखरिणीछन्दःवर्षःअदितिःअथ योगानुशासनम् (योगसूत्रम्)कालिदासःहिन्दूदेवताःवस्तुसेवयोः करः (भारतम्)बदरीफलम्जैमिनिःप्रातिशाख्यम्सुन्दरसीकाव्यम्प्राणायामःअभिज्ञानशाकुन्तलम्५९३विकिमीडियापी टी उषाविशिष्टाद्वैतवेदान्तः२०१२१९०८पुराणम्स्याम्सङ्ग्मगहीभाषाद्यावापृथिव्योरिदम् - 11.20९८कौशिकी नदीअर्जुनविषादयोगःसावित्रीबाई फुलेजन्तुःगीतगोविन्दम्ज्यायसी चेत्कर्मणस्ते...शर्मण्यदेशःदिसम्बर ३०🡆 More