अश्वत्थः सर्ववृक्षाणां...

श्लोकः

अश्वत्थः सर्ववृक्षाणां... 
गीतोपदेशः
    अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः ।
    गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ २६ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य षड्विंशतितमः(२६) श्लोकः ।

पदच्छेदः

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ॥ २६ ॥

अन्वयः

सर्ववृक्षाणाम् अश्वत्थः देवर्षीणां च नारदः गन्धर्वाणां चित्ररथः सिद्धानां कपिलः मुनिः (अस्मि) ।

शब्दार्थः

    सर्ववृक्षाणाम् = सकलतरूणाम्
    अश्वत्थः = अश्वत्थवृक्षः
    देवर्षीणाम् = सुरमुनीनाम्
    नारदः = नारदमहर्षिः
    गन्धर्वाणाम् = गन्धर्वाणाम्
    चित्ररथः = तन्नामकः प्रसिद्धगन्धर्वः
    सिद्धानाम् = जन्मतः ज्ञानादिशालिनाम्
    कपिलः मुनिः = कपिलनामधेयः मुनिः ।

अर्थः

सर्वेषु वृक्षेषु अहम् अश्वत्थः अस्मि । देवमुनिषु अहं नारदः । गन्धर्वेषु चित्ररथः अस्मि । जन्मना एव ज्ञानैश्वर्यादिकं प्राप्तवत्सु सिद्धेषु अहं कपिलमुनिः अस्मि ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

अश्वत्थः सर्ववृक्षाणां... श्लोकःअश्वत्थः सर्ववृक्षाणां... पदच्छेदःअश्वत्थः सर्ववृक्षाणां... अन्वयःअश्वत्थः सर्ववृक्षाणां... शब्दार्थःअश्वत्थः सर्ववृक्षाणां... अर्थःअश्वत्थः सर्ववृक्षाणां... सम्बद्धसम्पर्कतन्तुःअश्वत्थः सर्ववृक्षाणां... सम्बद्धाः लेखाःअश्वत्थः सर्ववृक्षाणां...

🔥 Trending searches on Wiki संस्कृतम्:

योगःजम्बीरम्तिङर्थः१४ जनवरीबोम्मनहळ्ळीविधानसभाक्षेत्रम्द्वाविमौ पुरुषौ लोके...मद्रिद्ओसामा बिन् लाडेन्संस्कृतवाङ्मयम्वैशेषिकदर्शनम्इतिहासःलेपाक्षी१८३७त्रिपुराभासः१२ फरवरीसंस्कृतविकिपीडियासबाधधावनम्१८११पृथ्वीसोलापुरम्कैंटोनी भाषाअक्षयतृतीयास्वप्नवासवदत्तम्आहारः२४ जुलाईगन्धद्रव्याणिरामानुजाचार्यःमई ५विरुदुनगरमण्डलम्सेशेलबिळिगिरिरङ्गाद्रिः५ जून५४९७७७७९बुधःईजिप्तदेशःरामःजातस्य हि ध्रुवो मृत्युः...भूमिरापोऽनलो वायुः...अहिंसाक्षीरपथ-आकाशगङ्गा९ मार्चवेदारम्भसंस्कारःगाण्डीवं स्रंसते हस्तात्...६००व्यय लेखाशास्त्रध्४५६इटली१८६९३२०ब्रह्मसूत्रशाङ्करभाष्यम्१ जनवरीकारकम्धर्मसूत्रम्जोन मेनार्ड केन्सरसगङ्गाधरःकृषिः१०४६छन्दोमञ्जरीलास एंजलसडचभाषाबहरैनध्यानयोगःकणादःजुलाई १६१६०६पाटणलिपयःमधु (आहारपदार्थः)इरीट्रियास्कन्दपुराणम्🡆 More