हृषीकेशः: भारते, उत्तरखण्डे एक: नगर:

हरिद्वारतः १४ कि.मी.

दूरे हृषीषिकेशक्षेत्रमस्ति । अत्र गीताभवनं, स्वर्गाश्रमः, ऋषिकुण्डं, वराहमन्दिरं, त्रिवेणिघट्टः भरतमन्दिरं, शिवानन्दाश्रमः इत्यादीनि सन्ति । लक्ष्मणझूला सेतुद्वारा गङ्गायाः पारं कर्तुं शक्यते । इतः हिमालययात्रायाः आरम्भः भवति । हरिद्वारहृषीकेशनगरयोः वैशिष्ट्यं गङ्गा प्रवहति। इतः जनाः परिशुद्धं गङ्गाजलं गृहं नयन्ति । गङ्गानद्याः उभयपार्श्वयो: स्नानघट्टाः निर्मिताः सन्ति ।

हृषीकेशः

ऋषिकेश

हृषीकेश, ऋषिकेश, ऋषीकेश
नगरम्
लक्ष्मणझूलातः हृषीकेशस्य द्रुश्यम्
लक्ष्मणझूलातः हृषीकेशस्य द्रुश्यम्
देशः हृषीकेशः: भारते, उत्तरखण्डे एक: नगर: भारतम्
राज्यम् उत्तराखण्डराज्यम्
मण्डलम् डेहराडून्
Elevation
३७२ m
Population
 (2001)
 • Total ७५,०२०
भाषाः
 • अधिकृताः हिन्दी
Time zone UTC+5:30 (IST)
PIN
249201
Telephone code 0135
Vehicle registration UK 07

भूमार्गः

देहलीतः २२० कि.मी. दीर्घमार्गः हरिद्वारं नयति ।

Tags:

गङ्गाहरिद्वारम्हिमालयः

🔥 Trending searches on Wiki संस्कृतम्:

अलेक्ज़ांडर २१४२७५७३बुद्धजयन्तीकालाग्निरुद्र-उपनिषत्१६६५११०७१८३८१४८९सितम्बर ६जनवरी ११६३६३७६क्लियोपैत्रा७२४११ अप्रैल१३६३१६६८अहो बत महत्पापं...वॉशिंगटन, डी॰ सी॰क्५८३जन्तुःओडिशीसुबन्तम्साङ्ख्यदर्शनम्७५२गणितम्बोअ क्वोन्९९६देशाः९८७मीमांसादर्शनम्३८८3.33 प्रातिभाद्वा सर्वम्य एनं वेत्ति हन्तारं...पर्यटनम्Main pageनव रसाः५९९९९४८१६अजमेरहितोपदेशःरक्षाबन्धनम्श्१२०२३४१अर्जुनविषादयोगःकार्पण्यदोषोपहतस्वभावः...१४३८प्रमाणम्ब्रह्मदेशः३३८जडभरतः२१३१५५२रास्याअम्बरीषवृक्षःएनदण्डीवेदः७१७७६जार्ज १सितम्बर ११जे साई दीपकयवद्वीपउर्वारुकम्१०४४१७०७१७१२🡆 More