सर्वस्य चाहं हृदि...

श्लोकः

सर्वस्य चाहं हृदि... 
गीतोपदेशः
    सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनं च ।'
    वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥

अयं भगवद्गीतायाः पञ्चदशोऽध्यायस्य पुरुषोत्तमयोगस्य पञ्चदशः(१५) श्लोकः ।

पदच्छेदः

सर्वस्य च अहं हृदि सन्निविष्टः मत्तः स्मृतिः ज्ञानम् अपोहनं च वेदैः च सर्वैः अहम् एव वेद्यः वेदान्तकृत् वेदवित् एव च अहम् ॥ १५ ॥

अन्वयः

अहं सर्वस्य च हृदि सन्निविष्टः । मत्तः एव स्मृतिः ज्ञानम् अपोहनं च । सर्वैः वेदैः च अहम् एव वेद्यः वेदान्तकृत् वेदवित् च ।

शब्दार्थः

    सन्निविष्टः = संस्थितः
    स्मृतिः = स्मरणम्
    अपोहनम् = अपहरणम्
    मत्तः = मत्प्रभावात्
    वेद्यः = ज्ञेयः
    वेदान्तकृत् = उपनिषत्कारकः
    वेदवित् = वेदाभिज्ञः ।

अर्थः

अहं सर्वेषामपि हृदये तिामि । मत्प्रभावात् एव सर्वेषां स्मृतिः ज्ञानम्, तयोः नाशश्च । अहमेव सकलैः वेदैः ज्ञेयः । अहमेव उपनिषदां कर्ता । अहमेव वेदज्ञश्च ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

सर्वस्य चाहं हृदि... श्लोकःसर्वस्य चाहं हृदि... पदच्छेदःसर्वस्य चाहं हृदि... अन्वयःसर्वस्य चाहं हृदि... शब्दार्थःसर्वस्य चाहं हृदि... अर्थःसर्वस्य चाहं हृदि... सम्बद्धसम्पर्कतन्तुःसर्वस्य चाहं हृदि... सम्बद्धाः लेखाःसर्वस्य चाहं हृदि...

🔥 Trending searches on Wiki संस्कृतम्:

अभिज्ञानशाकुन्तलम्१०७३१११७१८९६रिपब्लिकन् पक्षःजपान्१२३१८१४ब्रासील3.33 प्रातिभाद्वा सर्वम्८३४१६५६७७८जून ५१०४४वसन्तःकर्मसंन्यासयोगःमध्यप्रदेशराज्यम्९ अक्तूबरहेनरी ४हार्वर्ड् विश्वविद्यालयःनार्थ केरोलैना६७९विलियम ३ (इंगलैंड)१६२१११९२कुमारसम्भवम्वाचस्पतिमिश्रःश्किरातार्जुनीयम्करीना कपूरसितम्बर ११हिन्दूधर्मः१६३२४६८१७१८रजतम्यामिमां पुष्पितां वाचं…पीतउत्तरमेसिडोनिया३३५बुद्धजयन्तीरोजा लक्जेम्बर्ग८९३पुरुषार्थः१३.०४ ऋषिभिर्बहुधा गीतं.अमृत-बिन्दूपनिषत्२४७१४६१४०७यवद्वीपक्बौद्धधर्मः२८८महाभाष्यम्जेक् रिपब्लिक्माधवः२३५इण्डोनेशियामई १९अर्जण्टिना१७०७बिल्बाओस्लोट् लकारःतत्त्वशास्त्रम्१०१४बहासा इंडोनेशिया१५७७जम्बूवृक्षःकालिदासस्य उपमाप्रसक्तिःजनवरी ८भारतम्१३६४🡆 More