शाम्भवी

शम्भोः अपत्यं स्त्री अथवा तस्य भार्या शाम्भवी भवति। "शम्भु" शब्दे, 'शं' शब्दस्य अर्थः आंनन्दः। अतः या आन्दात् उद्भवति च आनन्दं अभिसृजति सा शाम्भवी। शम्भुः भगवतः शिवस्य नाम अस्ति। शाम्भवी दुर्गा देव्याः नाम अस्ति।

शाम्भवी नाम नदी अपि वर्तते। एषा नदी मुल्की समीपे प्रवहति।

[वर्गः: पार्वती देव्याः रूपः]]

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

कीटःदेवनागरीशान्तिपर्वचाडयज्ञःइन्डियम्यदक्षरं वेदविदो वदन्ति...प्रदूषणम्२ अगस्तबोरियमवटवृक्षःशाहजहाँपुरम्सार्वभौमसंस्कृतप्रचारसंस्थानम्सन्तमेरीद्वीपस्य स्तम्भरचनाःबाणभट्टःकुमारदासः१४६८जम्बुद्वीपःवायुःदक्षिणध्रुवीयमहासागरःसीसम्स्पैनिशभाषाभट्टिकाव्यम्चक्रम् (योगशास्त्रम्)सर्पण-शीलःउपवेदःमधु सप्रेरजतम्चरकःकर्णाटकवेदभाष्यकाराःजनवरी २२शुक्लरास्याश्रीधर भास्कर वर्णेकरबेट्मिन्टन्-क्रीडा२८ जनवरीआकाशगङ्गाऊरुःमधुकर्कटीफलम्पीटर महान (रूस)बेलीजविद्युदणुःरामायणम्नव रसाःनैषधीयचरितम्संस्कृतम्ईरानमन्दारिनभाषापक्षिणःवाचस्पत्यम्अनानसफलरसःस्त्रीपर्वएल्फ़्रेड हिचकॉकरत्नावलीहिन्द-यूरोपीयभाषाःवास्तुशास्त्रम्संस्कृतसाहित्यशास्त्रम्भारतीयप्रशासनिकसेवा (I.A.S)मईसंयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)अद्वैतवेदान्तःइङ्ग्लेण्ड्संस्कृतविकिपीडियावेदःप्रतिज्ञायौगन्धरायणम्मसूरिकाकुरआन्रक्तम्गयाना🡆 More