वक्षःस्थलम्

इदं वक्षःस्थलम् अपि शरीरस्य किञ्चन अङ्गम् अस्ति । विष्णोः वक्षःस्थले एव लक्ष्मीः वसति इति । इदं वक्षःस्थलम् आङ्ग्लभाषायां Chest इति उच्यते ।

वक्षःस्थलम्
मानवस्य वक्षःस्थलम्
वक्षःस्थलम्
वक्षःस्थलस्य आन्तरिकी रचना

सम्बद्धाः लेखाः

Tags:

लक्ष्मीःविष्णुः

🔥 Trending searches on Wiki संस्कृतम्:

फ्रान्सदेशःचन्दनम्गौतमबुद्धः१२ अक्तूबरमार्कण्डेयपुराणम्कर्णाटकराज्यम्कठोपनिषत्कोमोअन्ताराष्ट्रीयमहिलादिनम्रास्याभीष्मःजून ९इन्दिरा गान्धीसांख्ययोगःसम्प्रदानकारकम्देशाःकळस१८५२१९०३दिसम्बर २१२०१०विक्रमोर्वशीयम्आदिशङ्कराचार्यःकवकम्रुद्राष्टकम्९४२शर्मण्यदेशःकोस्टा रीकामोक्षसंन्यासयोगःसूत्रलक्षणम्क्रिकेट्-क्रीडामनुस्मृतिःवायुमण्डलम्अद्वैतसिद्धिःदशरूपकम्१३०४त्वमेव माता च पिता त्वमेव इतिविकिमीडियातैत्तिरीयोपनिषत्विन्ध्यपर्वतश्रेणीमाधवीक्मलेशियाउद्भटःचतुर्थी विभक्तिः१५३८काव्यदोषाःज्योतिषशास्त्रम्२३ मईप्राचीनभारतीया शिल्पकला१४४७११५५पर्वताःजून १०इङ्ग्लेण्ड्मौर्यसाम्राज्यम्जिनीवासेवफलम्११०६आस्ट्रेलियामृच्छकटिकम्उत्तराभाद्रा१८६५१७६४दक्षिणभारतहिन्दीप्रचारसभा१९०७फरवरी १२काशिका१६८०भारतीयदर्शनशास्त्रम्🡆 More