रविवासरः

रविवासरः सप्ताहस्य आरम्भः इति भारतीयानां निश्चयः । अयं वासरः शनिवासरात्परं सोमवासरात्पूर्वं तिष्ठति । बालानां पञ्चाङ्गस्य बालपाठेषु अपि अयमेव क्रमः । रविवासरस्य आदित्यवासरः भानुवासरः इत्यपि कथयन्ति । सूर्यस्य नाम्नि विद्यमानः वासरः इति कारणेण सूर्यस्य अन्यनामानि अपि उपयोजयन्ति । आधुनिके काले कार्यविरामः अस्मिन् एव दिने भवति । सार्वजनिकानुकूल्यार्थं विविधाः धार्मिकसास्कृतिकाः राजकीयकार्यक्रमाः अस्मिन्नेव दिने कुर्वन्ति ।

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

शल्यक्रियानवम्बर १५तेनालीमहापरीक्षामेघदूतम्वैश्विकस्थितिसूचकपद्धतिःनलःहठयोगःस्थूल अर्थशास्त्रसमासःजरागोजानवग्रहाःइराक्यवनदेशःइन्दिरा गान्धीहिन्दूदेवताःअधिभूतं क्षरो भावः...सामाजिकमाध्यमानिप्राकृतम्प्रकरणग्रन्थाः (द्वैतदर्शनम्)नारिकेलम्सूत्रलक्षणम्मार्कण्डेयःमिथुनराशिःस्याम्सङ्ग्विरजादेवी (जाजपुरम्)भट्टनायकःताण्ड्यपञ्चविंशब्राह्मणम्वक्रोक्तिसम्प्रदायः१४०५अव्ययीभावसमासः१२१९भरद्वाजमहर्षिःअभिनवगुप्तओशीनियावावेदाङ्गम्सोनिया गान्धीमहाकाव्यम्स्लम्डाग् मिलियनेर्सिंहः पशुःअनन्वयालङ्कारःकिरातार्जुनीयम्सांख्ययोगःमुद्राराक्षसम्योगश्चित्तवृत्तिनिरोधः (योगसूत्रम्)१०८८संस्कृतभारतीमाधवीअङ्गिकाभाषाचन्दनम्माताडचभाषाजैमिनिःमध्यमव्यायोगःजडभरतःहृदयम्संस्कृतवर्णमालाआग्नेयजम्बुद्वीपःअथ योगानुशासनम् (योगसूत्रम्)नरेन्द्र सिंह नेगीगौतमबुद्धःचन्द्रःहर्षचरितम्फ्रेङ्क्लिन रुजवेल्टबहूनि मे व्यतीतानि...अनुबन्धचतुष्टयम्गढवळिभाषाकेन्द्रीय अफ्रीका गणराज्यम्🡆 More