माधवी

माधवी काचित् लता भवति । सुन्दराणि पुष्पाणि एव अस्याः सम्पत् । एषियाखण्डस्य दक्षिणभागः अस्या मूलस्थानम् । माधवी, बासन्ती, अतिमुक्ता, भ्रमोत्सव इत्यादीनि अस्य अपरनामानि ।

परिचयः

माधवी 
माधवीगुल्मH)

सस्यशास्त्रीयं वर्गीकरणम्

हिप्टेज् बेङ्गालेन्सिस् इति अस्याः सस्यशास्त्रीयं नाम ।

प्रयोजनानि

गृहस्य पुरतः उद्यानेषु च अलङ्करणार्थं माधवीलताः प्रारोपयन्ति । अस्याः पुष्पाणाम् आकर्षकसुगन्धेन वातावरणम् आह्लादकरं भवति ।

कासुचित् भाषासु माधवीलता

माधवी 
माधवीलतायाः पुष्पाणि

हिन्दी - मधवी, मदमालती, वसन्ती । आङ्ग्लम् - कलस्टर्ड हिप्टेज । संस्कृतम् - माधवी, बासन्ती, अतिमुक्ता, भ्रमोत्सव । मराठी - हलद बेल, पिबली बेल, माधवी । बंगाली - माधवीलता, वोसन्ती । गुजराती - माधवी, रक्तपित्त । नेपाली - चरपरे लहर । पंजाबी - बेकोर चुबक चोयर । कन्नड़ - आतिमुर्ति, माधवी, बसन्त दुति । तेलगू - अतिमुतम । तमिळु - आदिगम, आदिगन्दी । लैटिन - हिप्टेज मैडब्लोटा ।

Tags:

माधवी परिचयःमाधवी सस्यशास्त्रीयं वर्गीकरणम्माधवी प्रयोजनानिमाधवी कासुचित् भाषासु लतामाधवी

🔥 Trending searches on Wiki संस्कृतम्:

विकिपीडियातुर्कमेनिस्थानम्शाब्दबोधःवटवृक्षःब्रह्मवैवर्तपुराणम्साईकोम् मीराबाई चानुःनागेशभट्टःमुख्यपृष्ठम्९२७भगवद्गीताममता ब्यानर्जीकुष्ठरोगःकाजल् अगरवाल्मलेशियावार्साकदलीफलम्मार्टिन स्कोर्सेसेवार्तकीइम्फालदेवनागरीद्रौपदी मुर्मूरघुवर दासक्रा-दायीभाषाःवेदाङ्गम्जैनधर्मःनवदेहलीनामकरणसंस्कारःमईमाण्डव्यःऐतरेयब्राह्मणम्आन्ध्रप्रदेशराज्यम्भरतः (नाट्यशास्त्रप्रणेता)१८४१रजतम्हरिद्रा२२ दिसम्बरअर्धचालकाः उत्पादनम्रासायनिक संयोगःब्अनर्घराघवम्एलानवरत्नानिवेदव्यासःकर्कटरोगःऐर्लेण्ड् गणराज्यम्पुराणम्गयानायूरोपखण्डःहीलियम्भवभूतिःदक्षिण-आफ्रिकाछत्राकम्योगस्थः कुरु कर्माणि...यूटाहपुरुषःसेनापतिःछन्दःएप्पल्मसूरिकाकुन्तकःलेपाक्षीयोगःशाहजहाँपुरम्लोथाल्समन्वितसार्वत्रिकसमयःमैथुनम्काव्यप्राकाशःपञ्चतन्त्रम्विष्णुःमार्टिन लूथरसिन्धूनदी🡆 More