बृहत्कथामञ्जरी

बृहत्कथामञ्जरीति नामधेयमेवास्य ग्रन्थस्य बृहत्कथासङ्क्षेपरुपत्वं गमयति । क्षेमेन्द्रस्य रामायणकथामञ्जरी, भारतमञ्जरी चेति ग्रन्थद्वयं प्रसिध्दं तयोरध्ययनेन सिध्दमिदं तत् क्षेमेन्द्रो मूलोक्तकथां रक्षन् ग्रन्थं संक्षिपति । संक्षेपकरणादेवास्य ग्रन्थाः क्वचित् शुष्का निष्प्राणाश्च जायन्ते । इमाः मञ्जर्योऽस्य प्राथमिककृतयः । बृहत्कथामञ्जरी १०६३ तमेशवीयवर्षे प्रारब्धा १०६६ तमेशवीयवर्षे निर्माय समापिता च ।

वर्णनीयवस्तुदृष्ट्या बृहत्कथामञ्जरी कथासरित्सागरमनुकरोति, परमाकारे महदन्तरम् । यत्र कथासरित्सागरे २१३८८ श्लोकास्तत्र बृहत्कथामञ्जर्या केवलम् ७५०० श्लोकाः ।

आधाराः

Tags:

क्षेमेन्द्रःभारतमञ्जरीरामायणकथामञ्जरी

🔥 Trending searches on Wiki संस्कृतम्:

पञ्चाङ्गम्अगस्त २४अङ्गुलीजेम्स ७ (स्काटलैंड)अन्ताराष्ट्रियः व्यापारःवाङ्मे मनसि प्रतिष्ठिताकलिङ्गद्वीपःअक्षिचिक्रोडःनागेशभट्टःविकिस्रोतःसर्वपल्ली राधाकृष्णन्१६८०अपि चेदसि पापेभ्यः...पञ्चतन्त्रम्यज्ञःबालीअप्रैल १३विश्ववाराडि देवराज अरसुगाम्बियातैत्तिरीयोपनिषत्फरवरी ३१७१२हितोपदेशःअयोध्याकाण्डम्रामपाणिवादःसाङ्ख्यदर्शनम्कराची१०१सूरा अल-इखलासअण्टार्क्टिकानारिकेलम्२७ अक्तूबरतुलसीदासःमेलबॉर्नसामवेदः६ मईमिकी माउसचितकारा विश्वविद्यालयवाशिङ्टन्काव्यालङ्कारयोः क्रमिकविकासःन हि कश्चित्क्षणमपि...हिन्द-यूरोपीयभाषाः2.41 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चरामायणम्सुमित्रानन्दन पन्तबहामासजातीआश्रमव्यवस्थाअक्षय कुमारप्राचीनरसतन्त्रम्लोकेऽस्मिन् द्विविधा निष्ठा...विकिपीडियाकुन्तकःचलच्चित्रम्१८५३सुमुखीहनुमज्जयन्तीअर्थः२१३बाणभट्टःसंशोधनस्य प्रयोजनानिधर्मकीर्तिःबराक् ओबामासङ्गणकम्कालिदासस्य उपमाप्रसक्तिःकैटरीना कैफ🡆 More