फिनिक्स्, ऍरिझोना

फ़ीनिक्स् संयुक्त राज्‍य अमेरिका देशस्‍य आरिज़ोना राज्यस्य राजधानी अस्‍ति। २०१० जनसंख्यस्य आधारे नगरस्य जनसंख्या १४४५६३२। फ़ीनिक्स् मारिकोपा मण्डलस्य मुख्य नगरम् अस्ति। नगरं साल्ट् नदी, गीला नदी च संगमे स्थ्तिम् अस्ति।

फिनिक्स्, ऍरिझोना
फ़ीनिक्स् नगरम्

इदम् अमेरिकसंयुक्तसंस्थानस्य विशालेषु नगरेषु अन्यतमं वर्तते | जनसङ्ख्यादृष्ट्या एतत् तस्य राष्ट्र्स्य बृहत् नगरम् अस्ति। राजधानीषु अत्यधिक जनसंख्याका राजधानी एषा एव अस्ति । प्राय: १,६०१,५८७ जनानाम् अश्रयस्थानम् अस्ति फीनिक्स् इति अमेरिकादेशस्य जनगणति [ ब्यूरो ] द्वारा २००९ तमे वर्षे प्रमाणितं वर्तते। इदं फीनिक्स मेट्रोपलिट्न् क्ष्रेत्रस्य प्रमुख: प्रदेश: इति परिगण्यते ।

आधारानि

Tags:

आरिज़ोनासंयुक्त राज्‍य अमेरिका

🔥 Trending searches on Wiki संस्कृतम्:

हिन्द-यूरोपीयभाषाःस्विट्झर्ल्याण्ड्मार्कण्डेयपुराणम्सर्वपल्ली राधाकृष्णन्संस्कृतसाहित्यशास्त्रम्शतपथब्राह्मणम्गुरुत्वाकर्षणशक्तिःसंयुक्तराज्यानिह्हल्द्वानीकराचीब्रह्मयज्ञःमाताशनिवासरःउदय कुमार धर्मलिङ्गम्सर् अलेक्साण्डर् प्लेमिङ्ग्अनुबन्धचतुष्टयम्कैवल्य-उपनिषत्१७ दिसम्बरमुन्नार्चार्ल्स २सामाजिकमाध्यमानिस्कोषि अगस्टीन् लूयीद्यावापृथिव्योरिदम् - 11.20सितम्बर १३जनकःपक्षिणः१८५२डोमोनिकन रिपब्लिकशार्लेमन्य२८४काव्यदोषाःजून १९काव्यविभागाःकारकम्माधवीवक्रोक्तिसम्प्रदायःफ्रान्सदेशःबाणभट्टःआयुर्विज्ञानम्भारतम्धर्मक्षेत्रे कुरुक्षेत्रे...भारतीयप्रौद्यौगिकसंस्थानम्सुखदुःखे समे कृत्वा...वृकःनव रसाःनन्दवंशःधर्मःनासतो विद्यते भावो...स्कन्दस्वामीब्जून ७राजविद्या राजगुह्यं...श्रीधर भास्कर वर्णेकरप्रकरणम् (रूपकम्)१८६२दृष्ट्वा तु पाण्डवानीकं...प्रलम्बकूर्दनम्भारतस्य इतिहासःगजः९४२दमण दीव चप्राणायामःअडालज वावमृच्छकटिकम्जार्ज १कोलकातामन्थरा🡆 More