प्राचीनवास्तुविद्या

सिन्धुसभ्यताचित्राणि प्रायः सर्वानपि आश्चर्यचकितान् कुर्वन्ति एव । तत्रत्या वास्तुविद्या अतिप्राचीना अत्युत्कृष्टा च । कर्णाटके बेलूरे विद्यमानः भूमिस्पर्शरहितः स्तम्भः, कोणार्कक्षेत्रस्य सूर्यदेवालयः शृङ्गेरिस्तम्भाः, अनन्तपुरीस्थाः सप्तस्वरप्रभवाः मण्डपाधाराः स्तम्भाः, अजन्ता-एल्लोरागुहाः देहलीस्थः विष्णुस्तम्भः इत्यादयः अनेके अंशाः भारतीयवास्तुविद्यायाः गरिमाणं प्रमाणीकुर्वन्ति । मयमतं, मयसारः, मनुष्यालयचन्द्रिका, सुप्रभेदागमः, वास्तुरत्नावली, कामिकागमः, बृहद्वास्तुमाला इत्यदिषु अनेकेषु ग्रन्थेषु वास्तुशास्त्रं निरुपितम् अस्ति ॥

बाह्यसम्पर्कतन्तुः

अग्रिमाध्ययनार्थम्

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

भारतीयप्रशासनिकसेवा (I.A.S)पाकिस्थानम्मुखपृष्ठंनैषधीयचरितम्कालिदासः१२०४लेतुवा८०देवनागरीकर्कटरोगःनमीबियासाहित्यदर्पणःभुवनेश्वरम्मसूरिकान्यायदर्शनम्G20सर्पण-शीलःआश्चर्यचूडामणिःअगस्त१६७२गुरुग्रहःइन्डियम्दक्षिणध्रुवीयमहासागरःअध्यापकःद्वापरयुगम्दशकुमारचरितम्१८३अन्नप्राशनसंस्कारःविकिपीडियाजापानी भाषाआगस्टस कैसरसुकर्णोकालमेघःरवीन्द्रनाथ ठाकुरमुण्डकोपनिषत्मोहम्मद रफीकर्मण्येवाधिकारस्ते...स्त्रीनहि प्रपश्यामि ममापनुद्याद्...संयुक्त अरब अमीरियराज्यानि (सं॰अ॰अ॰)हेमावतीन चैतद्विद्मः कतरन्नो गरीयो...मानवपेशीकोलोराडो स्प्रिंग्स्दूरदर्शनम्वेदाविनाशिनं नित्यं...धूमलःमहाकाव्यम्ब्राह्मीलिपिःपाणिनिःवनस्पतिविज्ञानम्प्राचीनवास्तुविद्याबभ्रुः१६ अप्रैलहिन्द-ईरानीयभाषाःजम्बुद्वीपःवाग्देवीआग्नेयभाषाःपुरुषःभासनाटकचक्रम्युनिकोडविविधसंस्थानां ध्येयवाक्यानिप्रपञ्चमिथ्यात्वानुमानखण्डनम्९ दिसम्बरवैदिकसाहित्यम्सोनिया गान्धीकन्याःएलिज़बेथ २मार्टिन लूथरयज्ञःकात्यायनीततः स विस्मयां - 11.14🡆 More