पुदुक्कोट्टैमण्डलम्

पुदुक्कोट्टैमण्डलं (Pudukkottai District) (तमिऴ्:புதுக்கோட்டைமாவட்டம்) दक्षिणभारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं पुदुक्कोट्टैनगरम् । तमिऴ्भाषायां इदं मण्डलं पुदुगै इति प्रसिद्धम् अस्ति ।

पुदुक्कोट्टै मण्डलम्
कन्धगपूमि
—  मण्डलम्  —
पुदुक्कोट्टैमण्डलम्
निर्देशाङ्काः
देशः भारतम्
राज्यम् तमिऴ्‌नाडु
मण्डलम् पुदुक्कोट्टै मण्डलम्
उपमण्डलम् पुदुक्कोट्टै, करम्बक्कुडिः, आलङ्गुडिः, अरन्तङ्गिः, तिरुमायम्, पोन्नमरावतिः, गन्धर्वकोट्टै, अवुडैयर्कोविलः, मनमेल्कुडिः, कुलत्तूरुः,

इल्लुप्पूरुः

पुदुक्कोट्टै 14th जनवरी 1974
केन्द्रप्रदेशः पुदुक्कोट्टै
बृहत्तमं नगरम् पुदुक्कोट्टै
समीपतमं नगरम् तिरुचिरापल्लि, तंजावूरु
Collector & District Magistrate बि। महेश्वरी,IAS
[[तमिऴ्‌नाडु राज्यस्य संसत्|संसत्]] (स्थानानि) निर्वाचितम् ()
सांसदक्षेत्रम् 0
विधानसभा 6
जनसङ्ख्या

• सान्द्रता

१६,१८,७२५ (2011)

347 /किमी2 (899 /वर्ग मील) (2011)

लिङ्गानुपातः पुरुष-50%/स्त्री-50% /♀
साक्षरता

• Male
• Female

80%% 

• 80%%
• 65%%

व्यावहारिकभाषा(ः) तमिळ्, आङ्ग्लभाषा
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• तीरप्रदेशः

4,663 वर्ग किलोमीटर (1,800 वर्ग मील)

42 किलोमीटर (26 मील)

वायुमण्डलम्

• तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः


     827 मिमी (32.6 इंच)

     40.9 °से (105.6 °फ़ै)
     17.8 °से (64.0 °फ़ै)

Central location: १०°१५′ उत्तरदिक् ७८°५५′ पूर्वदिक् / 10.250°उत्तरदिक् 78.917°पूर्वदिक् / १०.२५०; ७८.९१७
जालस्थानम् Official website of District Collectorate, Pudukkottai

भौगोलिकम्

पुदुक्कोट्टैमण्डलस्य विस्तारः ४६६३ चतुरश्रकिलोमीटर् । अत्र ४२ किलोमीटर् दीर्घं समुद्रतीरम् अस्ति । अस्य ईशान्यदिशि पूर्वदिशि च तञ्जावूरुमण्डलम्, आग्नेयदिशि प्राक् जलसङ्क्रमः, नैर्ऋत्ये रामनाथपुरमण्डलं तथा शिवगङ्गामण्डलम्, पश्चिमवायव्यदिशयोः तिरुचिराप्पळ्ळिमण्डलं च अस्ति ।

इतिहासः

ऐतिहासिककालाद् अपि प्राक् अस्मिन् प्रदेशे जनवसतिः आसीद् इति अत्र दृष्टैः पुरातनावशेषैः ज्ञायते । भिन्नेषु कालेषु अत्र पाण्ड्यानां, चोळानां, पल्लवानां, होय्सळानां, विजयनगरराजानां, मधुरैनायकानां च प्रशासनम् आसीत् । अतः अत्रत्ये सामाजिकजीवने, संस्कृतौ, वाणिज्ये, उद्यमेषु सर्वेषाम् एतेषां प्रभावः दृश्यते । तमिऴ्भाषायाः अतिप्राचीने सङ्गमसाहित्ये अस्य मण्डलस्य केषाञ्चन प्रदेशानाम् उल्लेखः अस्ति । पुरनानूरौ तिरुमायम् उपमण्डलस्य ओलियमङ्गलम् ‘ओल्लैयूरु’ इति उच्यते । इदं कवेः ओल्लैयूरु किलन् मकन् पेरुञ्चत्तानस्य ओल्लैयूरु तन्दबुधपाण्ड्यस्य च जन्मस्थलम् । अगनानूरौ अपि ओल्लैयूरोः उल्लेखः अस्ति । इदं नगरं पाण्ड्यकाले प्रामुख्यम् अभजत ।

सङ्गमकाले अस्मिन् मण्डले पाण्ड्यानां प्रशासनम् आसीत् । उत्तरसीमायां केचन भागाः उरयूरुचोळानां प्रशासने आसन् । अत्र सामुद्रवाणिज्यम् अपि अभिवृद्धम् आसीत् । आलङ्गुडि उपमण्डलस्य करुक्ककुरिच्चौ ५०० तः अधिकानि रोमन् सुवर्णनाणकानि रजतनाणकानि च लब्धानि । चतुर्थशतकस्य अन्त्यात् षष्ठशतकस्य अन्तिमपादपर्यन्तं कलभ्राः इमं प्रदेशं शासितवन्तः । ५९० तमे वर्षे कडुङ्गोनपाण्ड्येन कलभ्राः पराजिताः । पाण्ड्यराजानां शासनानि अस्मिन् मण्डले कुडुमियन्मलै, तिरुगोकर्णं, सित्तन्नवासल् इत्यादिषु प्रदेशेषु लब्धाः सन्ति । पुदुक्कोट्टैनगरात् प्रवहन्ती वेल्लार् नदी प्राचीनकाले चोळराज्यस्य पाण्ड्यराज्यस्य च सीमाभूता आसीत् । तस्याः उत्तरभागः कोनाडु इति , दक्षिणभागश्च कानाडु इति ख्यातः आसीत् । नन्दिवर्मणः (७३०-७९६) कालात् अस्मिन् मण्डले पल्लवानां शासनम् आरब्धम् । पल्लवानां पाण्ड्यानां च शासनसमये अत्र तमिऴ् भक्तिसम्प्रदायस्य उगमः आसीत् । तेवारेषु अस्य मण्डलस्य अनेकेषां देवालयानाम् उल्लेखः दृश्यते । नायन्मारेषु त्रयः एतन्मण्डलाभिजाताः – कोडुम्बलूरोः इडङ्गलिनायनारः, देवरमलैप्रदेशस्य पेरुमिऴलै कुरुम्बनायनारः, मनमेल्गुडेः कुलच्चिरैनायनारः च ।

एकादशशतकपर्यन्तं जैनधर्मः अत्र बहुभिः अनुष्ठितः आसीत् । अतः मण्डले बहूनि जैनधर्मसम्बद्धानि स्थलानि सन्ति । कोट्टैपट्टिने, करूरौ च बौद्धविग्रहाः अपि सन्ति । नवमशतके तञ्जावूरौ प्रशासनम् आरब्धवन्तः चोळाः इमं प्रदेशम् अपि स्वायत्तीकृतवन्तः । प्रथमस्य परान्तकस्य (९०७-९५५) काले चोळाः सम्पूर्णं पाण्ड्यराज्यं जितवन्तः । तृतीयकुलोत्तुङ्गस्य कालपर्यन्तम् (११७८-१२१८) अयं प्रदेशः चोळानाम् अधीनम् आसीत् । ततः पुनः अत्र पाण्ड्यानां प्रशासनम् आरब्धम् । जातवर्मसुन्दरपाण्ड्यस्य जातवर्मवीरपाण्ड्यस्य च युगलराज्यभारे इदं मण्डलं समृद्धिं प्राप्नोत् ।

देहलीसुल्तानस्य अलावुद्दिन् खिल्जेः सेनानीः मलिककाफ़रः पाण्ड्यदेशम् आक्रम्य मधुरैनगरे सुल्तानानां प्रशासनम् आरब्धवान् । प्रायः ७५ वर्षाणि यावत् अस्मिन् मण्डले मधुरैसुल्तानानां प्रशासनम् आसीत् । ततः १३७१ तमे वर्षे विजयनगरसाम्राज्यस्य कुमारकम्पणः मधुरैसुल्तानान् पराजितवान् । विजयनगरस्य अधीनत्वेन अनेके प्रादेशिकाः अधिराजाः अत्र प्रभाविनः आसन् । सप्तदशशतकस्य अन्ते पुदुक्कोट्टै तोण्डैमानाः बलिष्ठाः अभवन् । ततः आरभ्य १९४७ तमे वर्षे स्वान्तन्त्र्यप्राप्तिपर्यन्तं ते एव अस्मिन् प्रदेशे प्रशासनं कृतवन्तः ।

ब्रिटिशानां शासनकाले मद्रास् सर्वकारस्य अधीनतया पञ्च राजकुमारप्रान्ताः आसन्। तेषु पुदुक्कोट्टै अपि अन्यतमम् । तोण्डैमानाः हैदरालि, टिपूसुल्तानयोः विरुद्धं प्रवृत्ते युद्धे ब्रिटिशानां साहाय्यं कृतवन्तः । अतः ब्रिटिशाः पुदुक्कोट्टैमण्डलं तेषाम् एव राज्यभारे स्थापितवन्तः । अष्टादशशतकस्य अन्त्यपर्यन्तम् अयं प्रदेशः ‘तोण्डैमानराज्यम्’ इत्येव प्रसिद्धः आसीत् ।

स्वातन्त्र्यानन्तरं १९७४ तमवर्षस्य जनवरीमासस्य १४ दिनाङ्के पूर्वतनतिरुचिरापळ्ळिमण्डलस्य पुदुक्कोट्टैविभागं, तञ्जावूरुमण्डलस्य कांश्चन भागान् च योजयित्वा पुदुक्कोट्टैमण्डलं निर्मितम् ।

जनसंख्या

२०११ वर्षस्य जनगणनानुगुणं पुदुक्कोट्टैमण्डलस्य जनसंख्या १,६१८,७२५ अस्ति । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ३०९ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३४८ (९०० प्रतिचतुरश्रमैल्) । २००१-२०११ दशके जनसंख्यावृद्धिः १०.९% आसीत् । अस्य मण्डलस्य पुं, स्त्री अनुपातः १०००:१०१५, साक्षरताप्रमाणं च ७७.७६% अस्ति ।

उपमण्डलानि

पुदुक्कोट्टैमण्डले एकादश उपमण्डलानि सन्ति

  • पुदुक्कोट्टै
  • करम्बक्कुडिः
  • आलङ्गुडिः
  • अरन्तङ्गिः
  • तिरुमायम्
  • पोन्नमरावतिः
  • गन्धर्वकोट्टै
  • अवुडैयर्कोविलः
  • मनमेल्कुडिः
  • कुलत्तूरुः
  • इल्लुप्पूरुः

वीक्षणीयस्थलानि

चित्तन्नवासलः

पुदुक्कोट्टैनगरात् १६ किलोमीटर् दूरे विद्यमानं जैनानां प्राचीनं वासस्थलम् इदम् । अत्र गुहान्तर्गतदेवालये अजन्तासदृशानि चित्राणि दृश्यन्ते । अत्र ब्राह्मीलिप्यां क्रिस्तपूर्वद्वितीयशतकस्य शिलाशासनम् अपि अस्ति । अयं गुहादेवालयः पाण्ड्यैः क्रिस्तीये नवमशतके शोधितः, कलाभिः अलङ्कृतः च । देवालयस्य अर्धमण्डपे जैनतीर्थङ्कराणां मूर्तयः दृश्यन्ते ।

कुडुबलूरुः

अयं ग्रामः पुदुक्कोट्टैतः ३६ किलोमीटर् दूरे अस्ति । तमिऴ्भाषायाः प्राचीनकाव्ये शिलप्पदिकारे अस्य उल्लेखः अस्ति । अत्र विद्यमानः प्राचीनतमः चोळदेवालयः ’मूवर्कोयिल्’ (देवालयत्रयम्) इति प्रसिद्धः । तेषु सम्प्रति द्वौ देवालयौ एव अवशिष्टौ । एते देवालयाः क्रिस्तीये दशमशतके विक्रमकेसरिणा निर्मिताः । चोळानां शिल्पकलावैभवः अत्र द्रष्टुं शक्यः ।

तिरुमायम्

अत्र १६८७ तमे वर्षे रामनाथपुरस्य सेतुपतिना निर्मितः ४० एकर् विस्तीर्णः दुर्गः अस्ति । सत्यगिरीश्वरनाम्ना शिवस्य, तथा सत्यमूर्तिनाम्ना विष्णोः गुहादेवालयौ अत्र स्तः ।

कुडुमियन्मलै

अयं गिरिः पुदुक्कोट्टैतः २० किलोमीटर् दूरे अस्ति । अत्र होय्सळकालस्य बृहत् गुहादेवालयः अस्ति । अत्रत्यः आराध्यदेवः शिखागिरीश्वरः । अस्मिन् देवालये सुन्दराणि शिल्पानि सन्ति ।

विरलिमलै

तिरुचिरापळ्ळितः ३० किलोमीटर् दूरे विद्यमाने अस्मिन् पर्वते सुब्रह्मण्यस्य देवालयः अस्ति । अत्रैव मयूराणं संरक्षणधाम अपि अस्ति । आवूरुः – अत्र १५४७ तमे वर्षे फ़ादर् जान् वेनान्षियस् बौचेटेन निर्मितः क्रैस्तदेवतागारः अस्ति । अत्रैव १७४७ तमे वर्षे नूतनः रोमन् काथोलिक् क्रैस्तदेवालयः निर्मितः ।

तिरुगोकर्णः

अत्र क्रिस्तीये नवमशतके पाण्ड्यराजेन निर्मितः श्रीगोकर्णेश्वर बृहदम्बामन्दिरम् अस्ति । पुदुक्कोट्टैवस्तुसङ्ग्रहालयः अपि तिरुगोकर्णे अस्ति । अत्र भूगर्भशास्त्रं, प्राणिशास्त्रं, चित्रकला, पुरातत्त्वशास्त्रं, मानवशास्त्रं, नाणकाध्ययनं, अर्थशास्त्रं, सस्यशास्त्रसम्बद्धानि अमूल्यवस्तूनि दृश्यन्ते । पळ्ळिवासलः – पुदुक्कोट्टै मधुरैराजमार्गे विद्यमानम् इदं इस्लामधर्मस्य पवित्रक्षेत्रम् । कट्टुबाबा इति प्रसिद्धस्य बाबा फ़क्रुद्दीनस्य स्मारकम् अत्र दृश्यते । रबियुल् अहिर् मासे अत्र वार्षकः उत्सवः (उरस्) भवति ।

अवुडैयर्कोविल्

अस्य मण्डलस्य वैभवपूर्णेषु देवालयेषु अस्य आत्मनाथदेवालयस्य अग्रस्थानम् । अयं देवालयः बृहतीभिः शिलामूर्तिभिः पूरितः अस्ति । शिलाशासनेषु अयं देवालयः ’तिरुप्पेरुन्दुरै’ इति उच्यते । शैवसता माणिक्कवासगरेण सम्बद्धः अयं देवालयः । शैवानां पवित्रग्रन्थः’तिरुवासगं’ माणिक्कवासगरेण अत्रैव विरचितः । अस्य विशेषः यत् देवः अत्र निर्गुणरूपेण आराध्यते । गर्भगृहे कापि मूर्तिः नास्ति । माणिक्कवासगरस्य मूर्तिः एव देवालयस्य उत्सवमूर्तिः । इदं क्षेत्रं पुदुक्कोट्टैतः ४९ किलोमीटर् दूरे अस्ति ।

बाह्यसम्पर्काः

टिप्पणी

Tags:

पुदुक्कोट्टैमण्डलम् भौगोलिकम्पुदुक्कोट्टैमण्डलम् इतिहासःपुदुक्कोट्टैमण्डलम् जनसंख्यापुदुक्कोट्टैमण्डलम् उपमण्डलानिपुदुक्कोट्टैमण्डलम् वीक्षणीयस्थलानिपुदुक्कोट्टैमण्डलम् बाह्यसम्पर्काःपुदुक्कोट्टैमण्डलम् टिप्पणीपुदुक्कोट्टैमण्डलम्

🔥 Trending searches on Wiki संस्कृतम्:

नरेन्द्र मोदीजैनधर्मःमहाकाव्यम्केसरम्पाकिस्थानम्२७ मार्चमुख्यपृष्ठम्फलितज्योतिषम्केन्द्रीयविद्यालयसङ्घटनम् (KVS)ब्रह्मसूत्राणि१० अप्रैलएलिज़बेथ २दमण दीव चवनस्पतिविज्ञानम्वायु परिवहनजयपुरम्झांसी लक्ष्मीबाईविज्ञानेतिहासःगङ्गादासःक्रा-दायीभाषाःसुभाषितरत्नभाण्डागारम्आगस्टस कैसरकाव्यदोषाःवैश्यःसंयुक्तराष्ट्रशैक्षिकवैज्ञानिकसांस्कृतिकसङ्घटनम्शीतकम्मार्टिन स्कोर्सेसेअद्वैतवेदान्तःमाडिसन्८०भट्टिकाव्यम्स्त्रीशिक्षणम्अधिवर्षम्धान्यम्८०१क्यूबाजार्ज बैरनप्रमाणविपर्ययविकल्पनिद्रास्मृतयः (योगसूत्रम्)प्रपञ्चमिथ्यात्वानुमानखण्डनम्भारतीयसंस्कृतेः मूलतत्त्वानि३१ दिसम्बरसायणाचार्यः२२ दिसम्बरतत्त्वम् (दर्शनशास्त्रे)जन्तवःहोलीपर्ववैटिकनयास्कभूमिका७ नवम्बरश्रीधर भास्कर वर्णेकर७८९दक्षिण-आफ्रिकावेनेजुयेलाबुर्गोस१८७६लोहयुगम्दैवतकाण्डम्कलियुगम्सितम्बरपतञ्जलिःमालतीभारतीयवायुसेनासमावर्तनसंस्कारःसंस्कृतविकिपीडियाभौतिकशास्त्रम्लाओसG20लेसोथोकाव्यम्निर्वचनप्रक्रियामाओ त्से-तुंग🡆 More