पश्चिमोत्तानासनम्

आसनकरणविधिः

  • दण्डासने उपविश्य हस्तद्वयं नितम्बस्य उभयतः स्थापयतु ।
  • बाहुद्वयेन कर्णद्वयं स्पृष्टवा पूरकेण शनैः शनैः हस्तद्वयम् उत्तोलयतु ।
  • ततः हस्तद्वयं पुरतः प्रसार्य रेचकेण शरीरम् अग्रे नमयतु ।
  • हस्तद्वयेन पादाङ्गुष्ठद्वयं गृह्णातु ।
  • मस्तकं जानुद्वयस्य मध्ये स्थापयतु ।
  • निमेषं यावत् स्थित्वा पूरकेण शनैः शनैः उत्तिष्ठतु ।
  • हस्तद्वयमुत्तोल्य, पुनः अधः कृत्वा नितम्बम् उभयतः स्थापयित्वा उपविशतु ।

लाभः

  • उदरभागस्थाः कट्यन्तस्थिताः महापेशिः, लघुपेशिः, उदरपार्श्वपेशयः च बलवत्तराः भवन्ति ।
  • उदरपृष्ठभागे कटिप्रदेशे च वर्तमानानां सर्वेषां पेशीनां स्नायूनां च प्रवृत्तिकुशलता सम्भवति ।
  • उद रस्य आन्तरिकावयवानां मन्दता नश्यति । अन्त्रमालानां तरङ्गितचलनं वर्धते ।
  • दुर्मेदः कदापि न वर्धेत् । ऊरुस्थानां पेशीनां विकासः सम्भवति ।
  • उदरस्य निम्नभागे स्थितः मूत्रग्रन्थिः सक्रियः भवति ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः

🔥 Trending searches on Wiki संस्कृतम्:

काव्यमीमांसामहाभारतम्जलम्समय रैनापक्षिणःत्वमेव माता च पिता त्वमेव इतिदेवनागरीपाराशरस्मृतिःरत्नावलीदेवगढमण्डलम्व्लादिमीर पुतिनमलेशियानीतिशतकम्लेसोथोअव्ययीभावसमासःअनुबन्धचतुष्टयम्अलङ्कारसम्प्रदायः२३ जनवरी०७. ज्ञानविज्ञानयोगः३०८कर्मयोगः (गीता)वि के गोकाकन्लाओसविपाशाईराननादिर-शाहःपलाण्डुः९५३ट्१६१५आर्मीनियासेनयोरुभयोर्मध्ये रथं...अन्तर्जालम्भारतीयदर्शनशास्त्रम्सूरा अल-अस्ररामःबहूनि मे व्यतीतानि...दृष्ट्वा तु पाण्डवानीकं...ए आर् रहमान्कदलीफलम्भारतीयराष्ट्रियकाङ्ग्रेस्अष्टाध्यायीभारतीयप्रौद्यौगिकसंस्थानम्रजनीशःअलाबुविलियम ३ (इंगलैंड)गाण्डीवं स्रंसते हस्तात्...४४४रामायणम्टोनी ब्लेयर०४. ज्ञानकर्मसंन्यासयोगःदर्शन् रङ्गनाथन्तेनालीमहापरीक्षा७८५चार्वाकदर्शनम्उपसर्गाःविकिस्रोतःकङ्गारूऍमज़ॉन नदीखण्डशर्करासमयवलयःमेघदूतम्ब्रह्माअर्जुनविषादयोगःनलचम्पूःकाशिकाद्विचक्रिकामामितमण्डलम्१४३५रूपकालङ्कारःडयोस्कोरिडीस्नेपालदेशः🡆 More