पळनी

पळनीमहानगरे पर्वतप्रदेशे पळनियप्प इति प्रख्यातस्य श्री सुब्रह्मण्यस्य देवालयः अस्ति । एतस्य मुरुग इत्यपि अपरं नाम । पर्वतारोहणाय सोपानानि सन्ति । । सर्वत्र सुन्दरवाटिकाः दृश्यन्ते । प्रशान्तं वातावरणं मोदाय भवति । पर्वतप्रदेशं गन्तुं विञ्चयानस्य व्यवस्था अपि (रोप्वे -रज्जुमार्गः) अप्यस्ति । एतं पर्वतं शिवगिरि इति अपि कथयन्ति । पळनीयप्पस्य सन्निधौ भक्तानाम् अतीव आनन्दः भवति । रात्रौ नक्षत्रलोके एव स्मः इव जनानां भावना भवति । पळनीक्षेत्रम् आगन्तुं केरळराज्यस्य सर्वनगरेभ्यः अपि वाहनसम्पर्कसौलभ्यम् अस्ति ।

पळनी
पळनी चित्र्

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

विकिःकालिदासस्य उपमाप्रसक्तिःबिजनौरजया किशोरीआर्गनअजर्बैजानदमण दीव चx9hqnअरुणाचलप्रदेशराज्यम्कर्णःशुष्कफलानिगद्यकाव्यम्कदलीफलम्आदिशङ्कराचार्यःविश्रवाःकङ्गारूआस्ट्रेलियाजूनउपमालङ्कारःवेदान्तःजनकःशाब्दबोधःब्सेम पित्रोडाजिम्बाबवेदक्षिणकोरियाअपरं भवतो जन्म...कोटिचन्नयौपुरुषार्थःइस्रेलयूरोपखण्डःविकिपीडियामत्त (तालः)जर्मनभाषाओट्टो वॉन बिस्मार्कबुल्गारियादेवनागरीअलवर१६१५वयनाट् लोकसभा मण्डलम्सलमान खानखण्डशर्करासिकन्दर महान४५४फ्रान्सदेशःत्वमेव माता च पिता त्वमेव इति२०११अव्यक्ताद्व्यक्तयः सर्वाः...१३१५श्११ जूनकैटरीना कैफचित्नडियादमुख्यपृष्ठम्१७३०१९ अगस्तहनोई४ जुलाईमधुकर्कटीफलम्२४ अप्रैलनीतिशतकम्३४4.11 हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे तदभावःअल्लाह्२४ सितम्बर🡆 More