पत्नी

जनी-जाया –भार्या –दारा –वधू- पत्नीत्यादिषु पर्यायवाचिशब्देषु पत्नीशब्दस्य व्यवहारो न भवति । पत्या साकं यज्ञकर्मणि या सहधर्मिणी भागं गृह्णाति सैव पत्नीशब्दवाच्या भवति । यज्ञसाधनत्वात् फलग्रहीतृत्वाद्वा यस्याः यज्ञसंयोगो भवति सा पत्नी इत्युच्यते । पाणिनिसमये यज् जातेः यज्ञाधिकारः नासीत् तेषां भार्यायै पत्नीशब्दस्य व्यावहारो नैव कृतः आसीत् । किन्तु पतञ्जलिसमये एतादृशी स्थितिः नासीत् । भार्यायाः सामान्यबोधकः शब्दः पत्नी आसीत् । सर्वासां कृते पत्नीशब्दस्य व्यवहारः प्रचलित आसीत् । अतएव पतञ्जलिना उक्तम् – पत्युर्नो यज्ञसंयोगे यज्ञसंयोग इत्युच्यते तत्रेदं न सिध्दयति । इयमस्य पत्नी । अथ तर्हि स्यात् ? पत्नीसंयाज इति यत्र यज्ञसंयोगः – एवमपि तुषजकस्य पत्नीति न सिध्द्यति । उपमानात् सिध्दम् । पत्नीव पत्नी । ( ४/१/३३)

पत्नी
पत्नी

अस्यायमाशयो यत् त्रैवर्णिकानामेव सभार्याणां यज्ञेऽधिकारो न शूद्रस्य । अग्निसाक्षिपूर्वकपाणिग्रहण- निमित्तसादृश्यात् शूद्रस्य पत्नी इति प्रयोगः सिध्द्यति ।

सम्बद्धाः लेखाः

Tags:

🔥 Trending searches on Wiki संस्कृतम्:

पेलेआङ्ग्लभाषासितम्बरपुनर्जन्ममाण्डूक्योपनिषत्१०१कालिदासस्य उपमाप्रसक्तिःपुत्रःवेदान्तदेशिकःविद्या१६४४भक्तियोगःब्रह्मचर्याश्रमः२७ अक्तूबरकाव्यम्क्रिकेट्-शब्दावलीसिडनीसुन्दरसीकणादःसङ्गीतम्जिनीवाव्यामिश्रेणेव वाक्येन...जेक् रिपब्लिक्एनजग्गी वासुदेवनवम्बर १८क्षमा रावआदिशङ्कराचार्यःबराक् ओबामासुबन्धुःजया किशोरीजलम्अक्षरं ब्रह्म परमं...कोपनहागनप्रतिमानाटकम्मिका अल्टोला१७१२जनवरी ५कुचःतैत्तिरीयोपनिषत्विश्वकोशः१४३१नेप्चून्-ग्रहःहनुमान्डि देवराज अरसुकर्मसंन्यासयोगःसुन्दरकाण्डम्वलसाडमण्डलम्जी२०पञ्चगव्यम्अनन्यचेताः सततं...संस्कृतभारतीएस् एल् किर्लोस्कर११३८उद्धरेदात्मनात्मानं...१६०२जैनधर्मःस्वामी विवेकानन्दःवि के गोकाकजून ९हठयोगःअलङ्काराःसितम्बर २१कर्मण्येवाधिकारस्ते...एवं प्रवर्तितं चक्रं...कालिदासःविलियम शेक्सपीयरगुरु नानक देवकथावस्तु६ मईपुर्तगालफिनिक्स्, ऍरिझोना🡆 More