नवमुम्बई

नवमुम्बई (मराठी: नवी मुम्बई) भारतीय उपमहाद्वीपस्य पश्चिमतटे स्थितं नियोजितं नगरम्, महाराष्ट्रराज्यस्य कोङ्कणविभागे, भारतस्य मुख्यभूमिभागे स्थितम् अस्ति । नवमुम्बई मुम्बई महानगरीयक्षेत्रस्य भागः अस्ति । पनवेल महानगरस्य व्यक्तिगतविकासाय, यस्मिन् खारघरतः उरण-पर्यन्तं क्षेत्रं तळोजे-पातः-सहितम् अस्ति, उत्तरनवमुम्बई-दक्षिणनवमुम्बई इति द्वयोः भागयोः विभक्तम् अस्ति । आगरी-कोली-समुदायौ मुख्यतया नवमुम्बई-नगरे निवसतः । २०११ तमस्य वर्षस्य अस्थायीजनगणनानुसारं नवमुम्बई-नगरस्य जनसङ्ख्या ११,१९,४७७ अस्ति । अस्य वनक्षेत्रं विहाय १४ मीटर् नगर-मध्यम-ऊर्ध्वस्थितिः अस्ति ।

नवमुम्बई

नवी मुम्बई
मुम्बई
नवमुम्बई क्षितिजः
देशः भारतम्
राज्यम् महाराष्ट्रम्
मण्डलानि ठाणे-रायगडमण्डलयोः केचन भागाः समाविष्टाः
नियोजितं, विकसितं, स्वामित्वं च सिड्को, एनएमएमसी
Elevation
१४ m
Population
 • Total ११,१९,४८८
भाषा
 • आधिकारिक मराठी

सम्बद्धाः लेखाः

सन्दर्भाः

Tags:

भारतीय उपमहाद्वीपःमराठीभाषामहाराष्ट्रराज्यम्

🔥 Trending searches on Wiki संस्कृतम्:

यास्कःबाणभट्टःरीतिसम्प्रदायःसामवेदःधर्मकीर्तिःइष्टान्भोगान् हि वो देवा...शृङ्गाररसः१४ नवम्बरहल्द्वानीलक्ष्मीबाईऐडॉल्फ् हिटलर्पुनर्जन्मरसगङ्गाधरःसेम पित्रोडासर्वपल्ली राधाकृष्णन्फलम्अष्टाङ्गयोगःपञ्चतन्त्रम्ताम्रम्१९०१देशबन्धश्चित्तस्य धारणातर्कसङ्ग्रहःकुवलाश्वःपाणिनिःअग्रिजेन्तोस्वामी विवेकानन्दःपुराणम्संस्कृतविकिपीडियारूप्यकम्ऋतवःकुन्तकःजून ९उदयनाचार्यःरामपाणिवादःज्योतिराव गोविन्दराव फुलेभर्तृहरिःअस्माकं तु विशिष्टा ये...जैनदर्शनम्अथर्ववेदःसुमित्रानन्दन पन्तहास्यरसः११३७अपादानकारकम्3.41 श्रोत्राकाशयोः संबंधसंयमाद्दिव्यम् श्रोत्रम्समन्ता रुत् प्रभुउपनिषदःस्नागेशभट्टःरजनीशःजार्ज २तत्पुरुषसमासः१५०७श्रीहर्षःन हि कश्चित्क्षणमपि...मार्च १४हितोपदेशःकवकम्कालमेघःदेवगिरि शिखरम्भट्ट मथुरानाथशास्त्रीईश्वरःकाव्यप्रकाशःमत्त (तालः)🡆 More