त्रिभुवनविश्वविद्यालयः

त्रिभुवन विश्वविद्यालयः नेपाल देशस्य सर्व प्राचीन विश्वविद्यालय अस्ति । अस्य स्थापना २०१६ तमे वैक्रमाब्दे अभवत् । तस्य प्रमुख कार्यालय काष्ठमण्डप उपत्यका स्थिते कीर्तिपुर नगरपालिका क्षेत्रान्तर्गत अवस्थितो वर्तते । उच्चशिक्षाकृते अयं नेपालस्य प्रथमाेच्च शैक्षिक संस्थारूपेण च प्रतिष्ठिताेऽस्ति । अयं ३०४२.५.२ राेपनि परिमितक्षेत्रे विस्तारिताेऽस्ति ।

त्रिभुवन विश्वविद्यालय
त्रिभुवन विश्वविद्यालय उपकुलपति कार्यालय
स्थापनम् विक्रम सम्वत् २०१६
प्रकारः सार्वजनिक शिक्षालय सहशिक्षा
आज्ञाकारी डा. इश्वरचन्द्र दत्त
कुलपतिः सुशील कोइराला, प्रधानमन्त्री
उपकुलपतिः प्रा. डा. हीरा बहादुर महर्जन
शैक्षणिकवर्गः ७,०४९ प्राध्यापकीय संकाय
५६०७ अन्य संकाय
छात्राः २९०,८३३
अवस्थानम् कीर्तिपुर, काष्ठमण्डप,, नेपाल
क्षेत्रम् -
जालस्थानम् www.tribhuvan-university.edu.np

सन्दर्भ ग्रन्था

Tags:

नेपाल

🔥 Trending searches on Wiki संस्कृतम्:

मैथुनम्कोमोब्सत्य नाडेलामाधवीबेरिलियम्ऋग्वेदः१३७२समासःछान्दोग्योपनिषत्स घोषो धार्तराष्ट्राणां...ट्रेन्टन्अद्वैतवेदान्तःचन्दनम्मनोहर श्याम जोशीअल्लाह्२६४मध्यमव्यायोगःअनुसन्धानस्य प्रकाराः१९०३नरेन्द्र सिंह नेगीअशोकःस्विट्झर्ल्याण्ड्९४२जलमालिन्यम्दिसम्बरकालिदासःथामस् जेफरसन्कोस्टा रीकाअक्षय कुमारअथ योगानुशासनम् (योगसूत्रम्)ओमानइमं विवस्वते योगं...महाकाव्यम्हिन्द-यूरोपीयभाषाःद्यावापृथिव्योरिदम् - 11.20नीतिशतकम्युरेनस्-ग्रहःगुरु नानक देवपनसफलम्क्षीरम्आस्ट्रेलियाजनकःजूनसुबन्धुःव्लादिमीर पुतिनअम्लम्दशरूपकम् (ग्रन्थः)जून १९२०१०लेखावस्तुसेवयोः करः (भारतम्)सन्धिप्रकरणम्श्रीधर भास्कर वर्णेकरहठयोगः४ फरवरी३६फरवरी १६ब्रह्मदेशःनासा२३ मईस्लम्डाग् मिलियनेर्१३९४मोक्षसंन्यासयोगःअष्टाध्यायी८८६वक्रोक्तिसम्प्रदायःकाली🡆 More