त्रिपुराराज्यम्

त्रिपुराराज्यम् (Tripura) भारतस्य किञ्चन राज्यम् । अगरतला त्रिपुराराज्यस्य राजधानी । अत्रत्या भाषा त्रिपुरीभाषा भवति ।

Tripura
त्रिपुराराज्यम्

ত্রিপুরা
Official seal of Tripura त्रिपुराराज्यम्
Seal
भारतदेशे त्रिपुराराज्यम्
भारतदेशे त्रिपुराराज्यम्
त्रिपुराराज्यस्य भूपटः
त्रिपुराराज्यस्य भूपटः
राष्ट्रम् त्रिपुराराज्यम् भारतम्
उद्घोषणम् २१ जनवरि १९७२
राजधानी अगरतला
मण्डलानि
Government
 • राज्यपालः डि.वाय्.पाटिल्
 • मुख्यमन्त्री मानिक् सर्कार
Area
 • Total १०४९१.६९ km
Area rank २६तम
Population
 (२०११)
 • Total ३६७१०३२
 • Rank २१तम
 • Density ३५०/km
Time zone UTC+05:30 (भारतीय कालगणनम्)
साक्षरतापरिमाणम् ८७.७५% (४तम)
भाषाः बेङ्गाली, कोकबोरोक
Website tripura.nic.in

इतिहासः

  • ययातिवंशस्य "त्रिपुर" इति राजा एनं प्रदेशं शासितवान् । अतः त्रिपुराराज्यमिति नाम जातम् ।
  • अन्ये केचन इतिहासकाराः त्रिपुरादेव्याः स्थानमेतत्, अतः त्रिपुराराज्यत्वेन व्यवहारः अस्ति इति कथयन्ति ।
  • कैलाश चन्द्रसिंहस्य इतिहासकारस्य अभिप्रायः, कोकबोरोक स्थानीयभाषायां 'त्वि' पदस्य जलम् अर्थः। 'प्रा' इत्यस्य निकटत्वं सूच्यते । पूर्वस्मिन् काले सागराय अयं प्रदेशः समीपे आसीत् । अतः त्रिपुराराज्यम् इति नाम अगतम् अस्ति ।

उल्लेखः

त्रिपुरा प्रदेशस्य उल्लेखः महाभारते विद्यते। एवम् अशोकस्य शिलाफलकेषु अपि त्रिपुरा प्रदेशस्य उल्लेखः अस्ति। स्वातन्त्र्यानन्तरं भारतीय गणराज्यस्य शासनात् पूर्वं राजप्रभुत्वस्य शासने आसीत्। उदयपुर अस्य राज्यस्य राजधानी आसीत्। १८ तमे शतमाने उदयपुर राजधानी आसीत्। अस्य राज्यस्य राजा "वीरचन्द्रः महादुरदेववर्मा" आसीत्। अयं ब्रिटिष् सार्वकारस्य शासनमीव अस्य शासनम् आसीत्। "गणमुक्तिपरिषदया" कृतान्दोलनेन सा.श. १९४९ तमे संवत्सरे गणराज्यम् अभवत्। सा.श. १९७१ तमे संवत्सरे बाङ्ग्लादेशस्य निर्माणम् अभूत्। समनन्तरं स्थानीय बङ्गालीय जनैः सह "त्रिपुरा नेशनल वॉलेंटियर्स", "नेशनल लिबरेशन फ्रंट ऑफ़ त्रिपुरा" गणयोः सङ्घर्षः जातः। त्रिपुराराज्यात् बङ्गालि जनान् बहिः प्रेषणार्थं सङ्घर्षः आसीत्।

प्रेक्षणीयस्थानानि

  • वेस्‍ट - साउथ त्रिपुरा विभागः
  • वेस्टन - नॉर्थ त्रिपुरा विभागः
    • उनोकोटि
    • जामपुई हिल

मण्डलानि

त्रिपुरसुन्दर्याः मन्दिरम्

त्रिपुरसुन्दर्याः मन्दिरं तलवाडा ग्रामात् ५ कि.मि. दूरम् अस्ति । पुरातनं त्रिपुरसुन्दर्याः मन्दिरम् अस्ति । भारतीय शक्तिपीठेषु प्राचीनं, सुन्दरञ्च पीठम् अस्ति। मन्दिरे शिल्पकला अद्वितीया अस्ति। अष्टादशभुजयुक्तायाः देव्याः मूर्तिः अस्ति। प्रतिवर्षं नवरात्रिसमये उत्सवः भवति।

वीथिका

बाह्यसम्पर्कतन्तुः

Tags:

त्रिपुराराज्यम् इतिहासःत्रिपुराराज्यम् उल्लेखःत्रिपुराराज्यम् प्रेक्षणीयस्थानानित्रिपुराराज्यम् मण्डलानित्रिपुराराज्यम् त्रिपुरसुन्दर्याः मन्दिरम्त्रिपुराराज्यम् वीथिकात्रिपुराराज्यम् बाह्यसम्पर्कतन्तुःत्रिपुराराज्यम्अगरतलाभारतम्

🔥 Trending searches on Wiki संस्कृतम्:

भरुचमण्डलम्विमानयानम्जम्बुद्वीपःदशरूपकम् (ग्रन्थः)ओषधयःअन्ताराष्ट्रीययोगदिवसःअशोक गहलोतडोमोनिकन रिपब्लिकजूनजेम्स ७ (स्काटलैंड)सम्प्रदानकारकम्काव्यम्हनुमान बेनीवालपृथ्वीदिसम्बरकोमोचिन्ताअर्जुनविषादयोगःममता बनर्जीकर्कटराशिःमार्कण्डेयःप्रकरणग्रन्थाः (द्वैतदर्शनम्)क्षमा रावक्षीरम्मौर्यसाम्राज्यम्नरेन्द्र सिंह नेगी७५२यास्कःसर् अलेक्साण्डर् प्लेमिङ्ग्नेपोलियन बोनापार्टसायणःशार्लेमन्यजून २१भाष्यनिबन्धकाराःअम्लम्नवम्बर १५किलोग्राम्विन्ध्यपर्वतश्रेणीरक्तम्हठप्रदीपिकासूर्यःबदरीफलम्१६ अगस्तकैवल्य-उपनिषत्रूप्यकम्मीमांसादर्शनम्वर्णःअक्षय कुमारसूरा अल-इखलासवेतालपञ्चविंशतिकास्थितप्रज्ञस्य का भाषा...उत्तररामचरितम्जार्ज १छान्दोग्योपनिषत्कर्णाटकराज्यम्गणेशःअगस्त १५नैषधीयचरितम्शर्कराशल्यक्रियाअगस्त २०ब्रह्मसूत्राणिजून ७ट्उद्भटःतुलसीदासःभारतस्य इतिहासःनारिकेलम्ज्योतिषशास्त्रम्संस्काराःजून २४🡆 More