ताजमहल् प्यालेस्

ताजमहल् प्यालेस् मुम्बयीनगरे स्थितं ताज् उपाहारवसतिगृहम् अतीव प्रसिद्धम् अस्ति । १०५ वर्षेभ्यः अधिकप्राचीनम् एतत् । अत्र ५६५ प्रकोष्ठाः सन्ति । भव्यभवनम् एतत् । मूरिष-ओरियण्टल् -फ्लारण्टेनशिल्पकलामिश्रितां शैलीम् अत्र पश्यामः । मुम्बयीनगरे प्रमुखभागे गेट् वे आफ् इण्डिया समीपे ताज् महल् प्यालेस् अस्ति। मुम्बयीमहानगरे अस्मिन् भवने राजानः महाराजाः विश्वविख्याताः विदेशीयाः अध्यक्षाः, प्रधानमन्त्रिणः, अधिकारिणः, हालिवुडबालिवुड्नटाः च स्थित्वा विश्रान्तिम् अनुभूतवन्तः सन्ति । विश्वविख्याताः क्रिकेटक्रिडकाः अत्र वासं कृतवन्तः सन्ति। अस्य निर्माणविषये एक प्रमुखं कारणमासीत् । पूर्वमत्र व्याट्सन् होटेल् आसीत् । तत्र भारतीयानां प्रवेशः नासीत् । श्री जेमशेडजीटाटा महोदयस्यापि भारतीयः इति प्रवेशः निषेधितः आसीत् । तेन अवमानितः जेमशेडजीटाटा एकम् उपाहारवसतिगृहं निर्मातुं सङ्कल्पं कृतवान् । प्यारिस् डसेल् डार्फ् इत्यादिनगराणि अटित्वा उत्तमानि वस्तूनि चित्वा आनीय भव्यस्य उपाहारवसतिगृहस्य निर्माणं कारितवान् ।

ताजमहल् प्यालेस्
रात्रौ ताजमहल् प्यालेस्
ताजमहल् प्यालेस्
ताजमहल् प्यालेस्

Tags:

मुम्बयी

🔥 Trending searches on Wiki संस्कृतम्:

उर्वारुकम्लोकेऽस्मिन् द्विविधा निष्ठा...अशास्त्रविहितं घोरं...९५३२३ जनवरीपुरुषार्थःहोमरुल आन्दोलनम्वात्स्यायनःपाषाणयुगम्काशिका७९४ईरानइङ्गुदवृक्षःमहिमभट्टःखण्डशर्कराराष्ट्रियजनतादलम्जार्जिया (देशः)अजोऽपि सन्नव्ययात्मा...क्षीरपथ-आकाशगङ्गा४४४कदलीफलम्विवाहसंस्कारःनेताजी सुभाषचन्द्र बोसअविनाशि तु तद्विद्धि...समन्वितसार्वत्रिकसमयःमिथकशास्त्रम्२१ जनवरी९ जूनकुवैतस्त्रीचरकसंहिताभारविः१४रवीना टंडनवाद्ययन्त्राणिअक्षरमालासेनयोरुभयोर्मध्ये रथं...काव्यप्रकाशःनाट्यशास्त्रम् (ग्रन्थः)गयानासङ्गणकम्वयनाट् लोकसभा मण्डलम्भारतम्मेघदूतम्करतलम्मदर् तेरेसाजार्ज २आदिशङ्कराचार्यःमहाकाव्यम्१२३०फेस्बुक्३४१८१४आङ्ग्लभाषावेदान्तःविमानयानम्आन्ध्रप्रदेशराज्यम्पञ्चतन्त्रम्अव्ययीभावसमासः१९ जूनअल्लाह्आङ्ग्लविकिपीडियायो यो यां यां तनुं भक्तः...व्यवसायःइतालवीभाषाअलङ्कारशास्त्रस्य सम्प्रदायाःमयि सर्वाणि कर्माणि...३०८द्वितीयविश्वयुद्धम्कठोपनिषत्मत्त (तालः)२०१०जर्मनभाषाभौतिकी तुलायदा यदा हि धर्मस्य...🡆 More