तस्मात्प्रणम्य प्रणिधाय...

श्लोकः

तस्मात्प्रणम्य प्रणिधाय... 
गीतोपदेशः
    तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् ।
    पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥ ४४ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य चतुश्चत्वारिंशत्तमः(४४) श्लोकः ।

पदच्छेदः

तस्मात् प्रणम्य प्रणिधाय कायं प्रसादये त्वाम् अहम् ईशम् ईड्यम् पितेव पुत्रस्य सखा इव सख्युः प्रियः प्रियायाः अर्हसि देव सोढुम् ॥ ४४ ॥

अन्वयः

देव तस्मात् प्रणम्य कायं प्रणिधाय ईड्यम् ईशं त्वाम् अहं प्रसादये । पुत्रस्य पिता इव, सख्युः सखा इव, प्रियायाः प्रियः इव सोढुम् अर्हसि ।

शब्दार्थः

    देव = प्रभो !
    तस्मात् = हेतोः
    प्रणम्य = नमस्कृत्य
    कायम् = शरीरम्
    प्रणिधाय = नम्रं कृत्वा
    ईड्यम् = स्तुत्यम्
    ईशम् = प्रभुम्
    त्वां प्रसादये = त्वां प्रसन्नं करोमि
    पुत्रस्य = तनयस्य
    पिता इव = जनकः इव
    सख्युः = सुहृदः
    सखा इव = सुहृत् इव
    प्रियायाः = प्रेयस्याः
    प्रियः = प्रियकरः इव
    सोढुम् = क्षन्तुम्
    अर्हसि = योग्यः असि ।

अर्थः

प्रभो ! तस्मात् नमस्कृत्य शरीरं नम्रं कृत्वा स्तुत्यं प्रभुं त्वाम् अहं प्रसादयामि । पुत्रस्य अपराधम् पिता इव, सुहृदः अपराधं सुहृत् इव, प्रेयस्याः अपराधं प्रियः इव, मम अपराधं क्षन्तुम् अर्हसि ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

Tags:

तस्मात्प्रणम्य प्रणिधाय... श्लोकःतस्मात्प्रणम्य प्रणिधाय... पदच्छेदःतस्मात्प्रणम्य प्रणिधाय... अन्वयःतस्मात्प्रणम्य प्रणिधाय... शब्दार्थःतस्मात्प्रणम्य प्रणिधाय... अर्थःतस्मात्प्रणम्य प्रणिधाय... सम्बद्धसम्पर्कतन्तुःतस्मात्प्रणम्य प्रणिधाय... सम्बद्धाः लेखाःतस्मात्प्रणम्य प्रणिधाय...

🔥 Trending searches on Wiki संस्कृतम्:

साहित्यशास्त्रम्ब्रूनैरत्नावलीगयानासंहतिः (भौतविज्ञानम्)स्वामी विवेकानन्दःअव्ययीभावसमासःकारकम्उपमेयोपमालङ्कारःबीभत्सरसःभारतीयदर्शनशास्त्रम्७९४जावा२०१५९९१समयवलयःव्यवसायःइतालवीभाषातैत्तिरीयोपनिषत्स्वप्नवासवदत्तम्मार्जालः१८०७कजाखस्थानम्नेपोलियन बोनापार्ट२९ अप्रैलआकाशवाणी(AIR)कावेरीनदीपेलेशर्करानाटकम् (रूपकम्)पूजा हेगड़ेकरतलम्पञ्चतन्त्रम्अल्लाह्नव रसाःDevanagariचिलिए आर् रहमान्२४ सितम्बर१२३८अभिज्ञानशाकुन्तलम्बिहार विधानसभापीठम्जलम्नलचम्पूःकच्छमण्डलम्इन्द्रःभारविः१००३शुक्लरास्या१९ अगस्तअन्तर्जालम्टेबल्-टेनिस्-क्रीडाप्रशान्तमहासागरः१७३९महाभाष्यम्वात्स्यायनःमदर् तेरेसा१५१४१८९५२२ जनवरीबुद्धप्रस्थपाणिनीया शिक्षामृच्छकटिकम्महाभारतम्२५ अप्रैलरससम्प्रदायःद्विचक्रिकानवम्बर ११रसः🡆 More